________________
शेखरकेव कथितः जरासन्धवृत्तान्त: कृष्णस्य॥
104 श्रीपाण्डव- वर्गीणा, ग्रावाणोऽप्यग्निवार्षिणः ॥ २८१ ॥ मारुतैरिव दावाग्निः, पाण्डवैर्दत्तचण्डिमा । सांप्रतं सैव निःशेष-द्वेषिकक्षं चरित्रम् ॥ दिधक्षति ॥ २८२ ॥ सर्गः१२॥ अवोचच्च स मां किंचि-द्यदि दूतत्वमस्ति ते । जरासन्धं तदाबद्ध-निर्बन्धं युधि दर्शयेः ॥ २८३ ॥ महानपि स मे |
Nकामं, न किंचिदिव संगरे । “स्थवीयानपि दम्भोले-भुंधरः किल कीदृशः?" ॥ २८४ ॥ ॥२१४॥
"वहिरिन्धनकूटेषु, तपनस्तिमिरोर्मिषु । वीरश्च वैरिवारेषु, स्वाधिकेष्वपि शक्तिमान्” ॥ २८५ ॥ ____ जरासन्धशिरःस्कन्धा-च्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म, रुद्रेण द्रक्ष्यते क्षणम् ।। २८६ ॥ उन्नम्य समरव्योम-न्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणिं, जरासन्धभुजोष्मलाम् ॥ २८७ ।। रेऽहमर्जुनस्यापि, शराणां तं जिघत्सताम् । तैर्भविष्यत्यपोशान-मेव कौरवशोणितैः ॥२८८॥ संख्यानविषयातीतै-बलौधैर्यदुभूभुजाम् । अमृभिः पाण्डवेयस्या-क्षौहिणीभिश्च सप्तभिः ॥ २८९ ॥ अयमायात एवास्मि, कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु त्वदीशोऽपि, यद्यस्ति | भुजवैभवम् ॥ २९० ॥ (युग्मम् )
इत्याकण्योभयाकर्णि-कीर्णज्वरभरां गिरम् । जरासन्धोऽतिजज्वाल, कालानल इवाङ्गवान् ।। २९१ ।। ततोऽभ्यधायि गान्धारी-पुत्रैरासन्नवर्तिभिः । राजन् ! कोऽयमिभारातेः, संरम्भो मृगधृर्तके ॥ २९२ ॥ वयमेनं हनिष्यामः, पृष्ठाधिष्ठायिनि त्वयि | पृष्ठस्थे किमु धर्माशी, न नन्ति घृणयस्तमः ? ॥ २९३ ॥ पाण्डुनन्दनकल्पान्त-नाट्यं नाटयतां हि नः ।
१ ‘भद्रेण द्रक्ष्यति' प्रतिद्वय० । २ भोजनादौ यजलेनाचमनं क्रियते तत् । ३ किरणाः ।
॥२१४॥
For Personal Private Use Only
nelibrary.org