________________
पाण्डव
रित्रम् ॥
ः १७॥
२८८ ॥
260
सेवामिलितसामन्त- बलवा तैरलंकृतः ॥ २९ ॥ सैन्धवोद्भूतधूलीभिर्ष्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्दूरे-र्दनसंध्याभ्रविभ्रमः ॥ ३० ॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नार्थं, तत्कालमचलन्नृपः ॥ ३१ ॥ त्रिभिर्विशेषकम्। अनेकामन्त्रितैः पौर-लोकैरालोकितो मुदा । स्वामिनो देशनावेश्म, मेदिनीपतिरासदत् ॥ ३२ ॥ चामरादीनि संत्यज्य, राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥ ३३ ॥ सुरा-सुर-नरवात - चातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं, भुवनं देशनामृतैः ॥ ३४ ॥ भवघर्मर्तुसंताप - निर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः, स्वामिनं मुदितः पुरः ।। ३५ ।। त्रिश्च प्रदक्षिणीकृत्य, प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे, स्तोतुमेवं महीपतिः || ३६ ॥
जय दुस्तरसंसार - प्रान्तरप्रान्तपादप ! । जयान्तरतमः स्तोम - निस्तक्षणनभोमणे ! || ३७ || समस्तत्रिजगत्संप-त्संपादनपटीयसी । नृणां त्वच्चरणाम्भोज-भक्तिः कल्पलतायते ।। ३८ ।। त्वत्पादपादपच्छायां, क्लान्तिच्छिदमुपेयुषाम् । आधि-व्याविभवस्तापः, प्रलयं याति जन्मिनाम् ।। ३९ ।। भवदावानलज्वाला - प्रतप्तस्य मम प्रभो ! । भवन्मूर्तिः सुधावर्ति - र्दिष्ट्या दृष्टिगत ||४०|| वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । संभोगः संपदां सद्यः, स्वादुः प्रादुर्भवेत्ततः ॥४१॥ त्वत्पदाम्भोरुहद्वन्द्व - सेवाहेवाकशालिनीम् । जगन्नाथ ! मनोवृत्ति, नित्यमीहे निजामहम् ॥ ४२ ॥ त्वन्मूर्तिर्यदि जागर्ति, रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ||४३|| कार्य मे प्रभुभिर्लब्धे, त्वयि नेतरि नेतरैः । कल्पाङ्क्षिपं परित्यज्य, कः करीरं समाश्रयेत् १ || ४४ ॥ तव क्रमरजोराजि - येषां भालमभूषयत् । नरेन्द्रा- हीन्द्र - देवेन्द्र - श्रियस्तेषां वशंवदाः ॥ ४५ ॥
१ प्रान्तरम् - अरण्यम् । २ सुधाञ्जनम् !
Jain Education International
For Personal & Private Use Only
नेमिनाथ
स्य समव
सरणम् ॥
॥२८८॥
jainelibrary.org