________________
29 माणिक्यकपिशीर्षकैः । प्राकारं ज्योतिषामीशा-स्तन्वते स्म हिरण्मयम् ॥ १४ ॥ पिण्डिताभिरिव ज्योत्स्ना-वीचिभिः परिनिर्मितम् । कालधौतं बहिःशालं, वितेनुर्भवनाधिपाः ॥ १५ ॥ माणिक्यशालभञ्जीभि-भूषितानि समन्ततः । चत्वारि गोपुराण्यासन् , प्रतिप्राकारमुच्चकैः ॥ १६ ॥ बहिर्वप्रचतुर्धारी-पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या, विचक्रुर्व्यन्तरामराः॥१७॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छन्दं वितेनुस्ते, विश्रामाय जिनेशितुः ॥ १८ ॥ मध्येमाणिक्यवग्रं ते, चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्न-पीठे प्रामुखमादधुः ॥ १९ ॥ त एव स्वामिनो विश्व-त्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनु-रातपत्रत्रयीं सिताम् ॥ २० ॥ समण्डलमिवायातं, रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते, धर्मचक्रमधिद्युति ॥ २१ ॥ जगदद्वैततां नेतु-राख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य, पुरो धर्मध्वजं व्यधुः ॥ २२ ॥ देशनोयां ततस्तस्या-मधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म, जानुदनीं दिवौकसः ॥ २३ ॥
पदानि नवसु न्यस्यन् , सुवर्णजलजन्मसु । एत्य प्रदक्षिणीकृत्य, चैत्यधात्रीरुहं च तम् ॥ २४ ॥ तीर्थाय नम इत्युच्चैरुच्चार्य सुवनप्रभुः । तस्मिन् सिंहासने दिव्ये, श्रीमान्नेमिरूपाविशत् ॥ २५ ॥ (युग्मम् ) मार्तण्डमण्डलज्योति-स्तिरस्कारोद्यतद्युति । अनुमौलि क्षणादावि-रासीद्भामण्डलं विभोः ।। २६ ॥
अन्तर्नगरमभ्येत्य, झगित्युद्यानपालकः । प्रभोरागमनं धर्म-सूनवेऽथ व्यजिज्ञपत् ॥ २७ ॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः। द्वादशार्धयुता लक्षाः, कलधौतस्य दत्तवान् ॥ २८ ॥ गजेस्थैरथ भीमा-न्धिवैः परिवारितः।।
१ सुवर्णकमलेषु । २ 'समस्तै.' प्रतिद्वय० ।
Jan Education Interational
For Personal & Private Use Only
www.jainelibrary.org