SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ त्रिम्॥ १७॥ नेमिनाथस हस्तिनापुरे गमनं, तत्र च समवसरणम् ।। २८७॥ 258 अथ सप्तदशः सर्गः। हस्तिनापुरसाम्राज्य-सरोजवनखेलिनः। दिनानि निन्युर्भूयांसि, राजहंसाः पृथासुताः ॥१॥ सम्यगाराधितन्यायचिन्तारत्नोपनीतयोः। नैवार्थकामयोरथै, प्रयत्नस्तैर्व्यधीयत ॥ २॥ धर्मे च बहुधा कल्प-पादपादिविजित्वरे। ते सरन्तः प्रभोर्वाच-मयतन्त निरन्तरम् ॥३॥ तथा नित्यं नयाम्भोभि-स्तेऽसिञ्चन् धर्मशाखिनम् । यथैतदभवत् सर्व, सच्छायमवनीतलम् ॥ ४॥ ते तैस्तैर्विधिभिधर्म-शालिक्षेत्रमवर्धयन् । कामार्थाभ्यां पुनस्तस्मि-अन्तस्तामरसायितम् ॥ ५ ॥ अन्वहं ते वितन्वन्तो, नव्या नव्याः प्रभावनाः । सर्वतोऽप्याहतं धर्म-मेकच्छत्रमसूत्रयन् ।। ६॥ समीहांचक्रिरे तेच, जगदानन्दिनः प्रभोः । नेमेरागमनं प्रीताः, पयोदस्येव केकिनः ॥ ७ ॥ विज्ञाय तन्मनोवृत्ति-मन्येधुर्भगवानपि । क्रमेण विहरन् सर्वा-मुवी तत्पुरमागमत् ।। ८॥ बाह्योद्यानभुवं वायु-कुमाराः प्रीतचेतसः। तदानीमात्मना सार्ध-ममृजन्नेकयोजनम् ॥ ९॥ पुण्यानि पुण्यबीजानि, वस्तुकामा इवात्मनि । तां मुदा सिषिचुर्मेघ-कुमारा गन्धवारिभिः॥ १० ॥ क्षिपन्तः कर्मणां बन्ध-मात्मनो व्यन्तरामराः । बबन्धुरखिलं रत्न-शिलाभिस्तन्महीतलम् ॥११॥ तस्मिंश्चतुर्दिशं रन-द्युतिविद्योतिताम्बराम् । ते चतुस्तोरणी चक्रु-ज-च्छत्रैरलंकृताम् ॥ १२ ॥ प्रांशुज्योतिःशिखाकीर्ण-कपिशीर्षककैतवात् । तस्मिन्नभ्यन्तरे रत्न-वप्रं वैमानिका व्यधुः ॥ १३ ॥ मध्यमं मधुरं नाना १ ‘योजनाम् ' प्रतिद्वय० । ॥२८७॥ Jain Education Intematanal For Personal & Private Use Only Hainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy