________________
257
सरम् । अस्थापयत् प्रभुः प्राज्ञा-नेकादश गणेश्वरान् ॥ ३३९ ॥ जिनेन्द्रात त्रिपदी श्रुत्वा, ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा, द्वादशाङ्गान्यसूत्रयन् ॥ ३४० ॥ भूरिकन्यान्वितां राज-पुत्रीं प्रव्राज्य यक्षिणीम् । न्यधत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ॥ ३४१ ॥ स्वाम्येकदत्तनयनां, व्रतबद्धमनोरथाम् । वीक्ष्य राजीमती दक्षः, प्रभुं पप्रच्छ केशवः ॥३४२ ॥ प्रभो ! प्रीतिरतिस्फीता, कस्य जागर्ति न त्वयि । राजीमत्यास्तु काऽप्येषा, किं तु वाङ्मनसातिगा ॥३४३॥ आत्मन्यनन्यसामान्य, राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम, व्याजहार जिनेश्वरः ॥३४४॥ तस्याः प्रभुददद्दीक्षामकरोत् प्रेमनिष्क्रयम् । " महात्मस्वनुरागोऽपि, भवत्येव शुभायतिः" ॥ ३४५ ॥ दशाहरुग्रसेनाद्यै-नरेशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च, श्राद्धधर्मोऽभ्यपद्यत ॥ ३४६ ॥ रोहिणी-देवकी-भामा-रुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः, प्रभोः पार्श्वे प्रपेदिरे ॥ ३४७ ॥ एवं सभायामाद्यायां, सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां, प्रतिरोधक्षमो दिशाम् ॥ ३४८ ॥ नत्वा नाथं जगामाथ, दिवं दिविषदां पतिः। हरिश्च पाण्डवैः सार्ध, सबन्धुरिकां पुरीम् ॥ ३४९ ॥ प्रावृष शरदं चापि, व्यतीत्य भगवानपि । भव्याजखण्डमार्तण्डो, विजहार वसुंधराम् ॥ ३५० ॥
अथ कथमपि तेऽपि प्रीतमापृच्छय कृष्णं, त्रिभुवनगुरुवाचां सौरभं भावयन्तः ।
त्वरिततरमवापुश्चारुकुप्तोपचारां, मुदितमुदितपौरां स्वां पुरी पाण्डवेयाः ।। ३५१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिविवाहोपक्रमव्रतकेवलज्ञान
वर्णनो नाम षोडशः सर्गः ॥१६॥
Jain Education
For Personal
Private Us Only
www.jainelibrary.org