SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 257 सरम् । अस्थापयत् प्रभुः प्राज्ञा-नेकादश गणेश्वरान् ॥ ३३९ ॥ जिनेन्द्रात त्रिपदी श्रुत्वा, ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा, द्वादशाङ्गान्यसूत्रयन् ॥ ३४० ॥ भूरिकन्यान्वितां राज-पुत्रीं प्रव्राज्य यक्षिणीम् । न्यधत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ॥ ३४१ ॥ स्वाम्येकदत्तनयनां, व्रतबद्धमनोरथाम् । वीक्ष्य राजीमती दक्षः, प्रभुं पप्रच्छ केशवः ॥३४२ ॥ प्रभो ! प्रीतिरतिस्फीता, कस्य जागर्ति न त्वयि । राजीमत्यास्तु काऽप्येषा, किं तु वाङ्मनसातिगा ॥३४३॥ आत्मन्यनन्यसामान्य, राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम, व्याजहार जिनेश्वरः ॥३४४॥ तस्याः प्रभुददद्दीक्षामकरोत् प्रेमनिष्क्रयम् । " महात्मस्वनुरागोऽपि, भवत्येव शुभायतिः" ॥ ३४५ ॥ दशाहरुग्रसेनाद्यै-नरेशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च, श्राद्धधर्मोऽभ्यपद्यत ॥ ३४६ ॥ रोहिणी-देवकी-भामा-रुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः, प्रभोः पार्श्वे प्रपेदिरे ॥ ३४७ ॥ एवं सभायामाद्यायां, सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां, प्रतिरोधक्षमो दिशाम् ॥ ३४८ ॥ नत्वा नाथं जगामाथ, दिवं दिविषदां पतिः। हरिश्च पाण्डवैः सार्ध, सबन्धुरिकां पुरीम् ॥ ३४९ ॥ प्रावृष शरदं चापि, व्यतीत्य भगवानपि । भव्याजखण्डमार्तण्डो, विजहार वसुंधराम् ॥ ३५० ॥ अथ कथमपि तेऽपि प्रीतमापृच्छय कृष्णं, त्रिभुवनगुरुवाचां सौरभं भावयन्तः । त्वरिततरमवापुश्चारुकुप्तोपचारां, मुदितमुदितपौरां स्वां पुरी पाण्डवेयाः ।। ३५१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिविवाहोपक्रमव्रतकेवलज्ञान वर्णनो नाम षोडशः सर्गः ॥१६॥ Jain Education For Personal Private Us Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy