SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ :१६॥ ज्ञानं धर्म ॥२८६॥ 256 पृथक्स्तम्बेरमारूढ़-रन्वितः पाण्डवैरपि ॥ ३२३ ॥ समग्रेणावरोधेन, पौरलोकैश्च संयुतः । द्वारवत्याः पतिः प्राप, ज्ञानोत्सव- नेमिनार भुवं विभोः ।। ३२४ ॥ वन्दारुः प्रभुपादाब्जं, राजीमत्यपि तां महीम् । श्रद्धालुर्मालतीगन्धं, भृङ्गीवागान् समुत्सुका स्य केवल॥ ३२५ ।। गजादुत्तीर्य साम्राज्य-लक्षणानि विमुच्य च । प्रविवेशोत्तरद्वारा, हरिः प्रभुसभां मुदा ।। ३२६ ।। स त्रिः प्रदक्षिणापूर्व, नम्रो नाथमवन्दत । अनुशक्रं न्यपीदच, यथास्थानं परेऽपि च ॥ ३२७॥ IN दिशनाच॥ अथोद्धर्तुमना जन्तून् , भवकूपोदरात् प्रभुः। देशनां रज्जुदेशीया-माततान पार्णवः॥३२८॥ आयुर्वायुचलाम्भोज-पत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेग-गर्वसर्वकषाः श्रियः ॥३२९॥ यौवनं सर्वसत्त्वानां, धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्ले. शो-पगमाः प्रियसंगमाः ॥३३०।। वपुर्वपुष्मतां प्रायो, विपदेकनिकेतनम् । पुत्र-मित्र-कलत्राद्याः, प्रदत्तविविधाधयः॥३३१।। संसारस्तदसौ सार-वस्तुशून्यो न संशयः। सारं तु ज्ञान-सम्यक्त्व-चारित्राण्येव केवलम् ।। ३३२ ।। जीवा-जीवादितत्त्वानां, सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेय-मुपादाय विमुच्यते ॥३३३।। सुलभाः प्राणिनां प्राय-खिदशाधिपसंपदः । संवधिः सिद्धिसौख्यानां, सम्यक्त्वं त्वतिदुर्लभम् ॥ ३३४ ।। भूयिष्ठे कर्मणि क्षीणे, कैश्चिचारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे, चिन्ता रत्नं न किंचन ।। ३३५ ॥ भवदावानलज्वाला-निर्वापणनवाम्बुदः । विवेकिनो मनःकेकि-मुदे स्यात् सर्वसंयमः ॥ ३३६ ।। निशम्य देशनामेना-मेनोनी स्वामिनो मुखात् । उत्थाय प्रार्थयांचक्रे, वरदत्तनृपो व्रतम् ॥ ३३७ ।। अथ तं दीक्षयामास, करुणाम्भोनिधिः प्रभुः। अनुप्रव्रजितास्तं च, द्वे सहस्र नरेश्वराः॥ ३३८ ॥ वरदत्तादिकांस्तेषु, महोत्सवपुर:१ मित्रम्-स्नेहलम् । २ निधिः । ॥२८६॥ Jan Education international For Personal & Private Use Only Linelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy