________________
पाण्डव
रेत्रम् ॥
ः १४ ।।
|२६६॥
216
खण्डयामास केशवः ।। १८६ ॥ राम-रावणसंग्राम - दृश्वनां स्वर्निवासिनाम् । अजायत तयोर्युद्धे, तागेव रसः पुनः ॥ १८७ ।। शस्त्रं यद्यज्जरासन्धो, मोकुमैच्छदधोक्षजे । मार्गणैस्तत्तदप्राप्त-मोक्षं चिच्छेद स क्षणात् ।। १८८ ।। अपूर्वसंयुगालोक - कौतुकाकुलमानसैः । खेचरै रचयांचक्रे, कलः कलकलो दिवि ।। १८९ ।। मुरारेः प्रतिपक्षास्त्रे - रस्त्राणि मगधेशितुः । विधीयन्ते स्म वन्ध्यानि, ध्वान्तानीव रवेः करैः ॥ १९० ॥ केतुच्छेद-शरच्छेद- जीवाच्छेदैर्विलक्ष्यताम् । नीतः पीतद्विषच्चक्रं, चक्रं सस्मार मागधः । १९१ ।। देवताऽधिष्ठितं तस्य क्रोधारुणदृशस्तदा । कराम्भोजमलंचक्रे, तदप्यागत्य वेगतः ।। १९२ ।।
रे ! गोप ! न भवस्येष, इति जल्पन्मुहुर्मुहुः । चक्रं चिक्षेप साक्षेप - मानसो मगधाधिपः ॥ १९३ ॥ तच्च स्वच्छन्दमागच्छत्, समुद्रविजयादिभिः । यादवैर्ददृशे व्योम्नि, हाहारवपुरःसरम् ॥ १९४ ॥ इतस्ततः परिभ्रमुः संभ्रमेण नभश्वराः । स्वर्गीकसोऽपि तन्मार्गा-द्विमानान्यपनिन्यिरे ॥ १९५ ॥ तदस्त्रैस्ताडयामास, चक्रमर्धपथे हरिः । मुहुर्मुसल-सीराभ्यां, सीरपाणिश्च निश्चलः || १९६ ॥ रुष्टोऽत्यन्तमनाष्टष्टिः परिघेण जघान तत् । शस्त्रैः समस्तैर्निस्तन्द्रः, समुद्रविजयः पुनः ॥ १९७ ॥ शक्तिं च तत्प्रहाणाय, प्राहिणोद्धर्मनन्दनः । गदां पुनर्जगजैत्री - मादरेण वृकोदरः ॥ १९८ ॥ रुरोध कौरवजयो-र्जस्वलैरर्जुनः शरैः । कुन्तेनारिकृतान्तेन, प्रयत्नान्नकुलः पुनः ॥ १९९ ॥ संरोद्धुं सहदेवोऽत्रै - स्तच्चक्रमुपचक्रमे । सर्वात्मनाऽपि विक्रान्तं पञ्चभिस्तत्र पाण्डवैः ॥ २०० ॥ अन्येऽपि यादवाः सर्वे, विविधैरायुधैर्निजैः । युगपत्तदपाचक्र-चक्रमुद्दामविक्रमाः || २०१ ॥ केनाप्यस्खलितं भूरि-स्फुलिङ्गोद्वारि तत्तदा । मार्तण्डमण्डलनिभं नभस्यायाति वेगतः ।। २०२ ।।
Jain Educational
For Personal & Private Use Only
युद्ध
वर्णनम् ॥
||२६६॥
ainelibrary.org