SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 217 ततो मनसि मन्वाना, जातं विश्वमकेशवम् । यादवाः समजायन्त, सवाष्पश्यामलाऽऽननाः ॥ २०३ ॥ जरासन्धपताकिन्यां, किंचित्सानन्दचेतसि । अहो ! किमद्य भावीति, सोत्प्रेक्षे प्रेक्षके जने ॥ २०४ ॥ समुद्रविजयादीनां दीनान्तःकरणस्पृशाम् । पश्यतामेव तुम्बेन, जवादाहत्य वक्षसि ।। २०५ ॥ उपसर्गेऽपि तादृक्षे, निःक्षोभमनसो हरेः । अन्तेवासीव पादान्तं तच्चक्रं समशिश्रियत् ।। २०६ ।। (त्रिभिर्विशेषकम् ) सानन्दे यादवानी, प्रत्यनीके विषादिनि । हेलयैव हरिः किंचि - नीचैर्भूय तदाददे || २०७|| दम्भोलिनेव जम्भारिः, प्रभामण्डलशालिना । पाणिप्रणयिना तेन, केशवः शुशुभेतमाम् ॥ २०८ ॥ अम्भोजभित्र तच्चक्र - मुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी, मगधाधिपमभ्यधात् || २०९ || भो ! भूपालशिरोरत्न !, न यत्नः संयुगाय ते। सांप्रतं सांप्रतं येन, दैवं नैवानुकूलिकम् || २१० ॥ आत्मीयमप्यनात्मीयं, शस्त्रं स्यात् कथमन्यथा । तद्गच्छ मागधान् स्वेच्छं विलसख ममाज्ञया ॥ २१९ ॥ नष्टं न किंचिदद्यापि, मेदिनीश ! विमृश्यताम् । श्रुतं किं न त्वया ? जीव-नरो भद्राणि पश्यति ।। २१२ ॥ इत्युक्तः सोऽपि साटोपं, कैटभारिमभाषत । अरे ! गोपाल ! वाचालः, सुतरामसि संप्रति ॥ २१३ ॥ संप्राप्तेनामुना मन्ये, लोहखण्डेन माद्यसि । “अमेयः सारमेयस्य, गर्वोऽस्थिशकलादपि " ॥ २१४ ॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास, व्योमेवाब्दैस्तपात्यये ॥ २१५ ॥ स्वचक्रेणैव नेतव्याः, प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि, नान्यधेति विचिन्तयन् ॥ २१६ ॥ शीर्षच्छेद्यस्य तस्याशु, शिरश्छेदाय केशवः । प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥ २१७॥ ( युग्मम् ) तेन ज्वालाजटालेन, सकिरीटं सकुण्डलम् । एत्य प्रसभमम्भोज-च्छेदमच्छेदि 1 For Personal & Private Use Only Jain Education Interfational www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy