SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ पाण्डव रेत्रम् ॥ : १४ ॥ ||२६७॥ 218 तच्छिरः ॥ २१८ ॥ निर्व्यूढस्वामिकार्यत्वा-दाढर्थभावुकतेजसा । चक्रेण तेनालंचक्रे, पुनरेव हरेः करः ॥ २१९ ॥ जगचेतश्चमत्कारि-कंसारिबलदृश्वनाम् । आनन्दनिर्यदभ्रूणां, प्रसस्रुः स्वर्गिणां गिरः || २२० ॥ नवमोऽनंत्रमस्फूर्ति-विस्फुरत्कीतिसौरभः । स एष द्विषदुच्छेद-च्छेकोऽजनि जनार्दनः || २२१ ।। कंसध्वंसः पुरीन्यासो, जरासंधवधोऽप्ययम् । जन्मतोऽपि किमेतस्य, चरित्रं १ यन चित्रकृत् ॥ २२२ ॥ इत्यन्योन्यकृतालापा - स्त्रिविष्टपसदस्तदा । गोविन्दे निजमानन्दं, विवव्रुः पुष्पवर्षतः || २२३ || भूर्भुवःस्वत्रयीलोके, शंसद्भिः केशवोदयम् । ते मुदा दुन्दुभिध्वानैः शब्दाद्वैतं वितेनिरे ॥ २२४ ॥ अथ लक्षमपि क्षोणे - रधिपाः स्वावरोधतः । अरिष्टनेमिना मुक्ताः, सिंहेन हरिणा इव ।। २२५ ।। ते तदोत्सादितोत्साह-मुच्छन्नास्त्रपरिग्रहम् । आत्मानं वीक्ष्य दधिरे, त्रपामलिनमाननम् || २२६ || जरासन्धवधं ज्ञात्वा नृपाः प्राञ्जलयस्तदा । विज्ञा विज्ञापयामासुः, समुद्रविजयात्मजम् ॥ २२७ ॥ वैकुण्ठे कुण्ठशौण्डीर्या, मा भूवन् रिपवः कथम् । विपक्षकक्षदावाग्नि-र्यस्य त्वमसि बान्धवः || २२८ ॥ राजन्यमृत्यौ जन्येऽस्मिन्नजीविष्याम किं वयम् ? । कृपया त्रिजगत्रात-रेवमत्रास्यथा न चेत् ॥ २२९ ॥ किं तु श्रीभ्रमरी कुन्दा-न्मुकुन्दात्रातुमर्हसि । अन्यथा कुपिते तस्मिन्नस्माकं क नु जीवितम् १ ॥ २३० ॥ तथेत्येषां प्रतिश्रुत्य, प्रार्थनां पृथिवीभुजाम् । उपतस्थे समेतस्तै-र्नेमिः कंसनिषूदनम् ।। २३१ ।। संमुखं प्रसरन्तीव, श्लिष्यन्तीव मुहुस्तदा । संभाषन्त इवान्योन्य - मेतयोर्मिलिता दृशः ॥ २३२ ॥ स्यातां राका - मृगाङ्कौ चेत्, १ श्रेष्ठस्फूर्तिः । Jain Education International For Personal & Private Use Only युद्धसमाप्तिः ॥ ॥२६७|| ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy