________________
१७
संमुखीनावुभौ दिवि । तदा तदास्ययोजून-मुपमासंभवो भवेत् ॥ २३३ ॥ उभौ तापिच्छगुच्छाभौ, श्रीवत्साङ्कावुभावपि । तावन्योन्यं कृताश्लेषौ, सत्यमेकत्वमापतुः ॥२३४॥ प्रावर्तन्त ततः स्वैर-मवार्यभुजवीर्ययोः । संग्रामसंकथास्तास्ता-स्तयोः शात्रवजैत्रयोः ॥ २३५॥ आसाद्यावसरं तेषां, लक्षस्यापि क्षमाभृताम् । नेमिः प्रसाद्य गोविन्दं, पृष्ठे हस्तमदापयत् ॥२३६॥
अत्रान्तरे महामात्या, जरासन्धतनूद्भवम् । सहदेवं नये निष्णाः, कृष्णस्याङ्के निचिक्षिपुः ॥ २३७ ॥ माधवस्तं विधत्ते स, मगधेषु पुनर्नुपम् । “प्रणिपातावसानो हि, कोपो विपुलचेतसाम्" ॥२३८॥ तेन तेनोग्रसंग्राम-कर्मणा दक्षिणेमणाम् । सुभटानामनाधृष्टि-श्चके व्रणचिकित्सितम् ॥२३९।। संपराये परासूना, समुद्रविजयाज्ञया । स करोति स्म संस्कार-माग्नेयास्त्रेण कालवित् ॥ २४० ॥ विसृज्य सहदेवाद्यान् , पार्थिवानथ केशवः । कुलवृद्धाभिरारब्ध-शिवं शिविरमभ्यगात् ॥ २४१ ॥ समुद्रविजयः पुत्रः, पौत्रैश्च रिपुजित्वरैः । अनुयातः पथि प्राप, कामप्यनुपमां श्रियम् ॥ २४२ ॥ अमन्यत गरीयोभि-लंघीयोभिश्च यादवैः । प्रभुत्वोत्कर्षविश्रान्ति-बल-केशव-नेमिषु ॥ २४३ ।। यथास्वं मातरस्तेषां, मङ्गलानि वितेनिरे । द्विषजयोऽवदानं हि, क्षत्रियाणामनुत्तरम् ॥ २४४ ॥ ययौ नेमिमनुज्ञाप्य, मुदितो मातलिर्दिवम् । आख्यच्च तच्चरित्राणि, शक्राय पुलकं वहन् । २४५॥
आस्थानीमास्थितेऽन्येद्युः, समुद्रविजये नृपे । उच्चैस्तूर्यवं सर्वे, शुश्रुवुर्दिवि यादवाः ॥ २४६॥ परोलक्षाणि चाद्राक्षु-रुत्पक्ष्माणः क्षणेन ते । स्थगितार्कविमानानि, विमानानि नमोऽङ्गणे ॥ २४७ ॥ समं प्रद्युम्न-साम्बाभ्या-मथोत्तीर्य
१ 'परिवारितः ' एकप्रतिपाठः । २ पराक्रमः ।
Jan Educat
i
onal
For Personal & Private Use Only
Linelibrary.org