________________
ण्डव
त्रम् ॥
१४ ।।
१६८||
२२०
विमानतः । वनुदेवः प्रणोति स्म, समुद्रविजयक्रमौ ॥ २४८ ॥ बलदेवादयः सर्वे, वसुदेवमनंसिषुः । वृद्धान् प्रद्युम्नसाम्बौ च ववन्दते यथाक्रमम् ॥ २४९ ॥ यथास्थानं यथानाम, प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् || २५० || व्यजिज्ञपंश्च ते पित्रा, शौर्यरूपादिभिर्गुणैः। जिग्ये जगत्रयं येन, पुरस्तात्तस्य के वयम् १ || २५१ || तवाऽऽज्ञास्रग्विणो मूर्ध्नि, विद्धि नस्तदतः परम् । नवमोऽसि हृषीकेश - स्तन्नः शाधि यदृच्छया || २५२ ॥ इत्युदित्वा नवादित्य-प्रभं ते कैटभद्विषम् । अपास्तकौस्तुभमदे, रत्नपुञ्जेरपूजयन् ॥ २५३ ॥ सोऽपि संमानयांच, वचमा क्रियया तान् । “ उदात्तचेतसां क्वापि, न ह्यौचित्यव्यतिक्रमः " ॥ २५४ ॥ संपरायप्रमीतानां स्ववीराणां नरायणः । क्रियाऽभिज्ञः क्रियास्तास्ता, विदधावौर्ध्वदेहिकीः || २५५ ॥ निवापं सहदेवोऽपि व्यधत्त विधिवत् पितुः । अन्येऽपि प्रेतकार्याणि, स्वस्वसंबन्धिनां व्यधुः ।। २५६ ।। साऽपि जीवयशाः साक्षा-दीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगप-निर्लज्जाऽदाञ्जलाञ्जलिम् ॥ २५७ ॥ कूर्दित्वा यादवैस्तत्र, स्वानन्दो यत् प्रदर्शितः । कृष्णोपज्ञं ततोऽन्वर्थ-मानन्दपुरमित्यभूत् || २५८ ||
भारतस्य हरिस्त्रीणि, खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥ २५९ ॥ कांश्चिदुत्थापयन् कांश्चि-दुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी, साधयामास माधवः ।। २६० ॥ हरिः प्राप प्रदेशं तं वसुधासा धनक्रमात् । शिला कोटिशिला नाम, यत्रास्ति गिरिसोदरा ।। २६१ ।। उच्चत्व- विस्तरा यामै - र्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य, बलं बाह्वोः परीक्ष्यते ॥ २६२ ॥ ( युग्मम् ) पश्यतां सर्वभूपानां, भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेप१ युद्धे मृतानाम् । २ पितृतर्पणादिक्रियाम् ।
Jain Education International
For Personal & Private Use Only
कृष्णस्य मरतार्थ
साधनम् ॥
॥२६८॥
jainvelibrary.org