________________
२२१
मुच्चिक्षेप क्षणेन ताम् ।। २६३ ॥ ततो जयजयध्वान-पूर्व गीर्वाणखेचराः। प्रहृष्टाः सुमनोवृष्टिं, कृष्णोपरि निचिक्षिपुः ॥ २६४ ।। अखण्डितोदयं पद्मि-सैरासूच्य दिग्जयम् । अखिलैः सह भृपाले-वलति स्म बलानुजः ॥ २६५ ॥
अथ क्रमेण वर्धिष्णु-भरतार्धमहार्द्धिभिः । सोऽविशद्वारकां द्वार-द्वारप्रारब्धमङ्गलाम् ॥ २६६ ॥ ततो राज्याभिषेकाय, विष्णोरुष्णांशुतेजसः । तीर्थानां मागधादीनां, जलान्यानिन्यिरे सुरैः ॥ २६७॥ समुद्रविजयो राजा, स्वयमानकदुन्दुभिः । बलभद्रस्तपःसूनु-भीमसेना-र्जुनौ यमौ ॥ २६८॥ अनाधृष्टिमुखाश्चान्ये, कुमाराः स्वजना अपि । राजानोऽपि सहाऽऽयाता-स्ते सहस्राणि पोडश ॥ २६९ ॥ अर्धभारतवास्तव्या-स्त्रिविष्टपसदस्तथा । सर्वे व्योमचरास्ते च, वसुदेववशंवदाः ॥ २७०॥ हिरण्मयै रत्नमय-स्तीर्थाम्भःपूरितोदरैः। कलशैर्मुखविन्यस्तो-दारमन्दारपल्लवैः ॥ २७१ ।। आनन्दाश्रुसमारब्ध-चारिधाराद्विरुक्तयः । वैकुण्ठमुच्चपीठस्थ-मभ्यपिश्चन्नमी क्रमात् ॥ २७२ ॥ (पश्चभिः कुलकम् ) मातरोऽस्य शिवादेवी-रोहिणी-देवकीमुखाः । सुवासिन्यश्च कुन्त्याद्या, मङ्गलानि मुहुर्जगुः ॥ २७३ ॥ हयाः कैश्चिगजाः कैश्चित् , कैश्चिन्माणिक्यराशयः। कन्याः कैश्चित्तदा भूपै-रुपदीचक्रिरे हरेः॥ २७४ ॥ वृत्ते प्रतिपुरं तस्मि-अभिषेकमहोत्सवे । सत्कृत्य व्यसृजद्विष्णु-नृपान् भूचरखेचरान् ॥ २७५ ।।
युधिष्ठिरप्रतिष्ठार्थ, नृपः कतिपयैर्वृतः । अन्येद्युः सोऽचलत् साश्व-हास्तिको हस्तिनापुरम् ॥ २७६ ॥ रामो नेमिरनाधृष्टिः, पाण्डवेयानुरोधतः । प्रद्युम्नाद्याः कुमाराच, सह तेन प्रतस्थिरे ॥ २७७ ॥ मंत्री मञ्जरयद्भिश्च, मित्रश्चित्रा
१ 'तोदयः' प्रतिद्वय० ।
Jain Educati
o nal
For Personal & Private Use Only
www.jainelibrary.org