SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ पाण्डव- रित्रम् ।। 4:१४॥ २६९॥ कृष्णस्य वासुदेवा| भिषेका, हस्तिनापुरे गमनं च ।। २२२ ङ्गदादिभिः । चेले व्योमचरैः कैश्चि-त्तदा साकं किरीटिना ।। २७८ ॥ कुन्या मह शिवादेवी, रोहिणी देवकी तथा । सौजन्यमनुरुन्धत्य-श्चेलुः सस्नेहचेतसः ।। २७९ ॥ यास्यामः कथमानृण्यं, विष्णोर्वयमहो इति । संकथाः पाण्डवेयानां, पथि पप्रथिरे मिथः ॥ २८ ॥ प्रागेत्य केशवादेशात् , पुत्रोत्कण्ठाक्रमीयसः। पाण्डवागमनं पाण्डो-रावेद्यत नभश्चरैः ॥ २८१॥ प्रत्युद्ययौ तदाकर्ण्य, सपौरः पाण्डुरात्मजान् । नेपामालोक्य च स्फीति, पुपोप पुलकोत्करम् ॥ २८२ ॥ उपे- युषी समं पत्या, सुतानुद्वीक्ष्य तत्क्षणात् । माद्री हर्षाश्रुवर्षेण, प्रावृपं नूतनां व्यधात् ।। २८३ ॥ विहाय वाहनान्याशु, विकासिवदनाम्बुजाः । व्यक्तानन्दमवन्दन्त, पितरौ पाण्डवा अपि ॥ २८४ ॥ उन्निद्रप्रणया माद्री, गाढालेपपुरःसरम् । पद्मोत्फुल्लदृशः कुन्त्याः , पाणिभ्यामग्रहीत्क्रमौ ॥२८५।। मरोमाश्चा च पाञ्चाली, पञ्चाङ्गीचुम्बितावनिः । क्रमात् पाण्डोश्च माद्याश्च, प्राणमच्चरणाम्बुजम् ॥ २८६ ॥ अन्यैरपि यथौचित्यं, प्रणीते प्रणतिक्रमे । पीयूपमयमानन्द-मयं तेषामभृजगत् ॥ २८७ ॥ आमुक्तमौक्तिकोच्चूलाः, स्वविमानजितस्ततः । जगत्या इव रोमाश्चा, मचा निममिरे पुरे ।। २८८ ॥ प्रतिवेश्म व्यरच्यन्त, चेलोत्क्षेपपुरःसरम् । साक्षादिव मुदो मुक्ता-स्वस्तिकास्तोरणानि च ॥ २८९ ॥ प्रतिरथ्यमदीयन्त, पिष्टातकपरागिणः । मूर्ता इव मनोरङ्गा, विकटाः कुङ्कुमच्छटाः ॥ २९० ॥ अमूत्र्यत भ्रमद्भुङ्गी-संगीतसुभगोदयः । कुसुमप्रकरो जानुदनो घण्टापथक्षितौ ॥ २९१ ॥ सबन्धोरप्यजातारेः, प्रवेशाय प्रसाधनम् । पाण्डुः प्रमोदनीरन्ध्रः, सैरंध्रीभिरकारयत ॥ २९२ ॥ यशःसंभारसौरभ्य-सुरभेर्धर्मजन्मनः । चन्दनाद्यङ्गरागोऽङ्गे, पुपोष पुनरुक्तताम् ।। २९३ ॥ सदैवापरदुष्प्राप १ संबन्धोर० ' प्रतित्रयपाठो न सम्यक् । |॥२६९॥ Sain Educ a tional For Personal & Private Use Only Jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy