SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 2.23 गुणालंकारधारिणः। तस्याभूवनलंकाराः, पित्रोर्नेत्रोत्सवः परम् ॥ २९४ ॥ गङ्गोमिनिमले तस्य, वसानस्याच्छवाससी। लवणोत्तारणं चक्रे, रोमाङ्करपृथुः पृथा ॥ २९५ ॥ सोऽथ तत्कालमुन्मील-दानमैरावणोपमम् । महेन्द्र इव गर्जन्त-मारोहञ्जयकुञ्जरम् ।। २९६ ॥ तेन साकं पुरः पाण्डः, पार्श्वतः केशवादयः। भीमाद्या बान्धवाः पृष्ठे, गजारूढाः प्रतस्थिरे ॥ २९७ ॥ श्वेतच्छत्रापदेशेन, सेव्यमानो नृपश्रिया। चारुवाराङ्गनावगैः, सलीलोद्भुतचामरः ॥ २९८ ॥ चिरायोपचितोत्कण्ठाः, श्लिष्यन्निव वदन्निव । दृशा पीयूपवपिण्या-नुगृहनभितः प्रजाः ॥ २९९ ॥ उद्गच्छदुच्चरोमाश्च-मश्चलोत्तारणोत्तरम् । प्रजानां लाजनिक्षेपं, प्रतिगृह्णन् समन्ततः ॥ ३०० ।। प्रमोदोत्फुल्लनेत्राणां, नागराणां पदे पदे । अनुरागगिरस्तास्ताः, शृण्वन्नाशीःपुरःसराः ॥ ३०१ ॥ परित्यक्तान्यकृत्याभिः, प्रेजोलत्प्रीतिवीचिभिः । गवाक्षप्रहिताक्षीभि-मुंगाक्षीभिर्निरीक्षितः ॥ ३०२ ॥ चत्वरे चत्वरे सोऽथ, मञ्चे मञ्चे गृहे गृहे । गृहन्माङ्गलिकान्युच्चैः, प्राविशनागसाह्वयम् ।। ३०३ ॥ (पद्भिः कुलकम् ) तस्याध्यासितसौधस्य, दधिर्वाक्षतादिभिः । प्रसृतोलूलुकल्लोलं, कुन्ती मङ्गलमादधे ॥ ३०४ ॥ श्रिया नूतनया राजन् , राजसिंहासने पुनः । स तदा स्थापयांचक्रे, पाण्डुना विष्णुनाऽपि च ॥ ३०५ ॥ उपदायामुपेताना-मिभानां बृंहितैर्मुहुः । तदा मङ्गलतूर्याणां, निनादो मेदुरीकृतः ॥ ३०६ ।। कुश्मस्थासकै रत्ना-कल्पैश्चाश्वीयसंकटे । उपदा वाजिनस्तस्था-जिरे व्यानञ्जिरे तदा ॥ ३०७ ॥ महीपालकिरीटोऽसौ, किरीटं कैटभारिणा । पारावारार्पित रत्नैः, पर्युप्तं पर्यधाप्यत ॥ ३०८ ॥ अजातारेस्ततो जाते, क्षितिपानामुपायने । अतिप्रीतिपराः पौरा, मङ्गलानि वितेनिरे ॥३०९ ॥ उपेत्योपेत्य Sin Educati o nal For Personal & Private Use Only www.shinelibrary.ore
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy