SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - पाण्डव- रित्रम् ॥ गः१४॥ ॥२७॥ कृष्णस्य हस्तिनापुरे | प्रवेशः। युधिष्ठिरस्य राज्याभिपेकः॥ 224 वृन्देन, पौरपण्याङ्गनागणः । संगीतं मूत्रयामास, तूर्यत्रिकविचक्षणः ॥ ३१० ॥ जाते स्वामिन्यजातारी, प्रजाः पूर्णोपयाचिताः। पुरमुजागरं चकु-देवेभ्यस्तूर्यजागरैः ।। ३११ ॥ वीक्ष्य धर्मात्मजे गाई, नागराननुरागिणः। अश्लाघत पृथां ता-पुत्रप्रसविनीं हरिः ॥ ३१२ ॥ व्यधत्त धर्ममूर्नित्यं, कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशी भक्तिं, गान्धारी-धृतराष्ट्रयोः ॥३१३ ॥ पञ्चमूर्तिकमात्मानं, स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्ष, बन्धून् सर्वाधिकारिणः ॥ ३१४ ॥ आपृच्छमानमन्ये-गमनाय जनार्दनम् । सभायामञ्जलिं बद्धा, धर्मजन्मा व्यजिज्ञपत् ॥ ३१५ ॥ दामोदर ! का तवैवेद-मनुभावविजृम्भितम् । भूयोऽभूवन् यदेता मे, हस्तिनापुरसंपदः ।। ३१६ ।। स्मरस्येतद्विराटेषु, गूढवासकदर्थितान् । आदरावारकां नीत्वा, तथाऽस्मान् सत्करिष्यसि ॥ ३१७ ॥ किं चास्मिश्चण्डशौण्डीरे, किं जयेयं रणाजिरे ? । सुमेधाः सहयोद्धा चे-न त्वमेकमना भवेः॥ ३१८ ॥ राज्यलक्ष्मीस्तवैवेय-मिमे प्राणास्तवैव च । किमन्यदस्ति ? येन त्वां, विष्णो! सत्कुर्महे वयम् ॥ ३१९ । तथापि पृथुचित्तेन, निनिमित्तोपकारिणा । पदातिलवसंख्याया-मयं चिन्त्यो जनस्त्वया ॥३२०॥ इति विज्ञेन विज्ञाप्य, विष्णवे पाण्डुजन्मना । स्वर्ण-रत्न-गजा-श्वादि-सर्वस्वमुपदीकृतम् ॥ ३२१ ॥ त्वयेदानीं ममेवेदं, सर्व वस्तु समर्पितम् । निर्बन्धं तदलं कृत्वा, विजयेथाश्चिरं भुवि ।। ३२२ ॥ ___ इति संबोध्य कौन्तेयं, तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठा-वती द्वारवतीं प्रति ।। ३२३ ॥ (युग्मम् ) धर्मजस्तमनुव्रज्य, पुरं कृच्छ्रान्यवर्तत । पृथासूनुकथानिष्णः, कृष्णोऽपि स्वपुरीं ययौ ॥ ३२४ ॥ समभ्यय यथौचित्यं, 6 ॥२७॥ Jan Education intematon For Personal Private Use Only Sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy