SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ तुमारेमे, शरभः सिंहकैरिव ॥ १७१ ॥ सावहेलमुदस्तेन, हलेन मुसलेन च । अमृन्मशकनिष्पेष, निष्पिपेषाग्रजो हरेः ॥१७२ ॥ तद्वधोच्छलितक्रोध-प्रबोधो मगधेश्वरः । निर्दयो गदया राम, ताडयामास वक्षसि ॥ १७३ ॥ तत्प्रहारव्यथादौस्थ्या-दसक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि, हाहारावं च वाहिनी ॥१७४॥ प्रजिहीषु पुना रामे, निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात् , खलयामास फाल्गुनः ॥ १७५ ॥ अर्जुनस्य शितैर्वाणै- धितो मागधस्तदा । तदेकोपज्ञमज्ञासीत् , कौरवाऽऽरामसंक्षयम् ।। १७६ ॥ गदाप्रहारवैधुर्य, पश्यन् रामस्य केशवः । सर्वांस्तानन्तयांचक्रे, तनूजान्मगधेशितुः॥ १७७ ॥ तनिशुम्भनसंभृत-प्रभृताक्षेपदुःसहम् । माधवं मगधाधीशः, समेत्य सविधेऽभ्यधात् ।। १७८ ॥ रे गोपाल! ध्रुवं कालः, कृतक्रोधोदयोऽधुना । आकर्षति जरासन्धः, कंसमुख्यांस्तवोदरात् ।। १७९ ॥ समादत्स्व किमप्यस्व-मात्मत्राणेककारणम् । अनायुधमसंनाहं, नाहमाहन्मि जातुचित् ॥ १८०॥ दृष्टभर्तृवधा दृष्ट्वा, वधं तद्वधकस्य ते । सुता जीवयशा मेऽस्तु, प्रतिज्ञापारदृश्वरी॥१८१॥ विब्रुवन्तमिति क्रोधा-द्विरोधिनमनेकधा । मनागप्यकृतक्षोभ-स्तं जगाद जनार्दनः॥१८२॥ राजन् ! यदात्थ तत्तथ्य, सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किं तु, ज्वलद्वहिप्रवेशनात् ॥ १८३ ॥ इति तं व्याहरनेव, प्रेरितः शकुनैः शुभैः। हरिः सरभसोऽभ्येत्य, प्रतिजग्राह मार्गणैः ॥ १८४ ॥ जरासन्धो धनुर्दण्डा-दथ प्रसृमरैः शरैः । | भयं यदूनां विदधे, पिदधे चार्कमण्डलम् ॥ १८५ ॥ चित्रांस्तान् पत्रिणः शत्रो-भ्रानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्, १ अष्टापदः । २ निशुम्भनं-वधः । ३ 'क्रोधः' इति प्रतिद्वय । ४ 'जरासन्धधनु' प्रतित्रयः । in Edu n g For Personal Private Use Only www.ebay.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy