SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ गण्डव रेत्रम् ॥ : १४ ॥ २६५।। 214 व्याजहार कुमारं तं प्राञ्जलिर्मातलिस्ततः । पश्य देव ! त्वमेवासि संयुगेऽस्मिन गंजितः ॥ १५५ ॥ इदं निर्मथितं नाथ !, सैन्यं ते परिपन्थिना । तदेवं देव ! किं युक्तं, निजं पक्षमुपेक्षितुम् १ || १५६ ।। भवेद्यद्यपि सावद्यं, कर्मेदं निर्ममस् ते । रथं तथापि वृत्रारेः, किंचिदेनं कृतार्थय ।। १५७ ।। इति मानलिविज्ञप्तः कुमारोऽप्यकुतोभयः । आखण्डलकरा कल्प-मधिज्यं धन्व निर्ममे ।। १५८ ।। क्रुष्टद्विपदहंकार - टंकारस्तस्य धन्वनः । व्यानशे रोदसी काल - महिपध्वनिभीषणः ।। १५९ ।। शङ्खं चापूरयन्नेमि - दिक्कुक्षिभरिनिस्वनम् । यच्छन्मूर्छालतां सोऽभू-दैत्यानामपि दुःसहः ॥ १६० ॥ लक्षं विपक्षक्षितिपा, योद्धारस्तत्र येऽभवन् । स्तम्भितास्तेऽभितस्तेन, ध्वनिना धन्व - शङ्खयोः ।। १६१ ॥ अथाह मातलिर्नेमि, विस्मितः सस्मितस्तदा । लीलयैव त्वया देव !, जिग्ये वैरिचमूरियम् ॥ १६२ ।। एनं पुनर्जरासन्धं, मदान्धं स्वभुजौजसा । यादवक्षोदनिक्षोभं क्षमोऽपि किमुपेक्षसे १ ॥ १६३ ॥ ततो विभेद वाङ्मुद्रां, समुद्रविजयाङ्गजः । असौ राजन्यरोधोऽपि, नोचितः सूत ! मादृशाम् ॥ १६४ ॥ किं तु बन्धूपरोधेन नीतोऽस्मि रणधुर्यताम् । किं नामैता न बाधन्ते, दुर्धरा मोहवीचयः १ ॥ १६५ ॥ किं चायं शाश्वतो भावः सदा सर्वत्र निश्चितः । संयुगे यन्निहन्तव्या, विष्णुभिः प्रतिविष्णवः || १६६ ।। अचिरेणैव सोऽप्यर्थो, भविता पश्यतस्तव । इति नेमिर्बुवन्नेवं, स्वां संस्थापितवांश्वमूम् ।। १६७ ।। ततस्तथेरयां चक्रे, शक्रसारथिना रथः । यथा सोऽरिवरूथिन्यां, पुरः सर्वैरवैक्ष्यत ।। १६८ ।। अथालोक्य जरासन्धो, यवनादिसुतक्षयम् । विकटभ्रुकुटीबन्धः, कैट भारातिमभ्यगात् ॥ १६९ ॥ हप्तैरेकोनसप्तत्या, जरासन्धसुतैरथ। पितुरग्रेसरैर्भूत्वा रुध्यते स्म जनार्दनः ॥ १७० ॥ शोणदृष्टिपुटैरष्टाविंशत्या तु हलायुधः । संग्रामयि mational For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२६५॥ lainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy