________________
श्रीपाण्डव- चरित्रम्॥ सर्वः१२॥
कृष्णपाण्डवसैन्यावासः॥
॥२१३॥
१०२ कश्चि-दुपमानोपमेयताम् ॥ २५२ ॥
फलैः पुष्पैरपि ब्रह्म-तनयातीरभूरुहाम् । सैनिकाः पुण्डरीकाक्षं, पाण्डवं चोपतस्थिरे ॥ २५३ ॥ खर्जूर-नागरङ्गाम्र-जम्बू-जम्बीरमण्डिते । सप्तला-मालती-मल्ली-चम्पका-शोकशालिनि ॥ २५४ ॥ दत्तोन्मादपिकीनादे, हारिहारितनिक्कणे । | कलकादम्बनिदि, पुष्यत्पुष्पंधयध्वनौ ॥ २५५ ॥ दिनान्ते हरि-कौन्तेयौ, रोधसि ब्राह्मसैन्धवे । आकल्पकमनीयाल्पप्रायप्रेयःपरिच्छदौ ।। २५६ ॥ न्यश्चितोचैःश्रवःकीर्ति-मुच्चमारुह्य वाजिनम् । करम्बितकरी तैस्तैः, फलपुष्पैर्विजहतुः॥२५७॥ (चतुर्भिः कलापकम् ।) तथाईत्प्रतिमार्चादि-क्रियां प्राथमरात्रिकीम् । निर्माय निर्मितानन्दौ, दिव्यसंगीतभङ्गिभिः | ॥ २५८ ॥ नमत्संभ्रान्तसामन्त-किरीटमणिजन्मभिः । अंशुभिर्मासलीभृत-पादाम्बुजनखत्विषौ ॥ २५९ ॥ चामीकरमयानेक-भूषणाद्भूतकान्तिभिः । यादवैः पाण्डवेयैश्च, सेविताचौपजानुकैः ॥ २६० ॥ वारसंगतगाणिक्य-माणिक्यकिरणोत्करैः।। दूरानीराजितात्मानौ, सेवायातैरिवाग्निभिः ।। २६१ ॥ उज्जृम्भितप्रभाजाल-भासुरैर्मणिभूषणैः । निपीतदीपिकादीप्ति-मण्डलैः परिमण्डितौ ॥ २६२ ॥ इदं रम्यमथो वार-नारीवक्त्रमिति स्फुटम् । आत्तब्रह्मसुतासूत-केलिपङ्केरुहौ करे॥ २६३ ॥ मनोज्ञमेकमासीनौ, वैडूर्यमयमासनम् । प्रणयात्तत्तदुद्दिश्य, मिथः सांकथितौ मुहुः ।। २६४ ॥ कौन्तेयश्च शकुन्तेन्द्र-ध्वजशाध्वस्तसौहृदौ । समं सायंतनास्थान-स्थलमातिष्ठतामुमौ ।। २६५ ॥ (अष्टभिः कुलकम् )
क्षणादभ्येत्य कक्षायां, वेत्रं निक्षिप्य दक्षिणः । नत्वा कुमालयन् पाणी, वेत्रपाणिरभाषत ॥ २६६ ॥ त्वरितक्रममायातो, १ पुष्पंधयः-भ्रमरः । २ वारः-अवसरः । ३ गरुडध्वजः-कृष्णः ।
॥२१३१
Shin Educati
o nal
For Personal & Private Use Only
Dalainelibrary.org