________________
Jain Education Inetic
fof
अनीहैरिव नागेन्द्र - विधापिण्डोऽप्युपाददे । अमेयमहिमानो हि निःस्पृहा एव सर्वतः ।। २३७ ॥ स्त्रातपीताः ककुद्मन्तः, पर्यटन्तः सरितटे । शशाङ्कविशदा रेजुः फेनकूटा इव स्थिराः || २३८ ॥ महीयः शुशुभे शुभैः, कूलिनीकूलशाङ्खलम् । चरद्भिः शाङ्करस्तोमै - व्यमेव शतचन्द्रितम् ।। २३९ ।। अन्यापि वाहिनी नामे- त्यसूयाकलुपैरिव । जातं कल्लोलिनीकूलमुडुजैर्वाहिनीवृपैः ॥ २४० ॥ रिरंसुमनसामेकां, गामनुद्रवतां जवात् । नाभूनेत्रोत्सवः कस्य, महोक्षाणां रणः क्षणम् ।। २४१ ।। करीरादितरुस्तोम - कमनीयमनीयत । पीताम्भाः करभ श्रेणि- विशालं जङ्गलस्थलम् ॥ २४२ ॥ करीश्वरकराक्रान्तं, दन्तात्तश्रवणाञ्चलः । करभोऽरक्षदात्मानं, "विक्रमो हि फलेग्रहिः " ॥ २४३ ॥
मार्गश्रमच्छिदे स्मेर - दब्जिनीखण्डमण्डितम् । स्वैरं तरङ्गिणीवारि, गाहन्ते स्म चमूचराः ॥ २४४ ॥ सुभ्रुवां नाभयः पायं, पायं सारस्वतं पयः । पाथोधिक्षिप्तमन्थाद्रि-दरीकार्यमपूरयन् ।। २४५ ।। तापोच्छित्तिकृते केsपि, सरिद्वार जगाहिरे । कामप्यालोक्य मज्जन्तीं पुनस्तापं दधुस्तमाम् ॥ २४६ ॥ केचिदुच्छृङ्खलप्रेम, रथाङ्गमिथुनं मिथः । वीक्षमाणाश्विरं तस्थुः, श्रमं विस्मृत्य सैकते ।। २४७ || मरालीं काचिदालोक्य, प्रेयसचाटुकारिणीम् । स्त्रीत्वं साम्रयमेतस्या, निन्दति स्म मुहुर्मुहुः || २४८ || इतो भृङ्गाङ्गनागीतैः, सारसीरसितैरितः । आकृष्टश्रुतयस्तत्र, तस्थुर्व्यग्रं मृगीदृशः ।। २४९ ।। काश्चिदच्छपयःपानै - मृणालवलयैः पराः । कर्णोचंसोत्पलैरन्या, धिनोति स्म वधूर्धुनी ।। २५० ।। काश्चित्तात्कालिकस्नान - कमनीयतमश्रियः । वानीरवेश्मसु प्रेयः - प्रार्थनामकृतार्थयन् ॥ २५९ ॥ प्रियचिंक्रमणे हंसी- प्रयाते चाघिसैकतम् । वेत्तुं नाभूदलं १ 'अनीहयैव' प्रत्य० । २ हस्तिभक्ष्यान्नपिण्डः । ३ ' काचिदु० ' प्रत्य० । ४ प्रियाया गमने ।
For Personal & Private Use Only
helibrary.org