SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 45 कङ्क! श्रीकेलिपल्यङ्क !, वल्लव ! प्रीतिपल्लव ! । तन्त्रिपाल ! द्विषत्काल !, ग्रन्थिकाप्रतिपन्थिक ! ॥ २८४ ॥ एषा लक्ष्मीरिदं राज्य - मदश्व मम जीवितम् । अद्यप्रभृति युष्माक - मेवैतत् किमतः परम् ॥ २८५ ॥ यौष्माकीणभुजौर्जित्य - फलकेनैव संप्रति । सत्कीर्तयो ममोत्तेरुः, सुशर्मविपदर्णवम् ॥ २८६ ॥ इत्युचैः स्तुतिवाचाले, भूपाले पुलकाङ्किते । त्रपावनतमूर्द्धानः, पाण्डवेया बभाषिरे || २८७ || अनुभावस्तवैवायं, जयामो यदरीन् वयम् । महोभिर्मिहिरस्यैव, हन्ति ध्वान्तं यतोऽरुणः ॥ २८८ ॥ इत्युदीर्य भटान् वाक्यैः, संभाव्यापेत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ।। २८९ ।। नेत्रनीलाब्ज मालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते, चलन्ति स्म पुरं प्रति ।। २९० ॥ ( युग्मम् ) किं भविष्यत्तया मूक-मागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं, राजमन्दिर माविशत् ।। २९१ ॥ बहिः ! संस्थाप्य कङ्कादीन्, सशङ्कोऽन्तःपुरं ययौ । वीक्ष्य मेदस्विवेदां च, सुदेष्णामवदन्नृपः ॥ २९२ ॥ विच्छायं ते मुखं देवि !, किं प्रगे मृगलक्ष्मवत् ? । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः १ ।। २९३ ।। साऽब्रवीद्देव ! युष्मासु, धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्, पूत्करोति स्म वल्लवः ॥ २९४ ॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मत्रपुः शरैः ।। २९५ ॥ उत्तरस्यां दिशि द्रोण- भीष्म-कर्णादिभिः सह । स्वयं दुर्योधनोऽभ्येत्य, सौरभेयीरचालयत् ।। २९६ ।। ततः सर्वेऽपि संभूय, वल्लवास्तमयोधयन् । तव प्राणपरित्यागा- द्रवामानृण्यमाययुः || २९७ ॥ किंवदन्तीहरस्तेषा - मेक एवास्मि जीवितः । सन्ति चाद्यापि गावस्तान्, पतितान् परितः स्थिताः ।। २९८ ।। इत्याख्यातं मया ताव - १ सूर्यस्य । २ लज्जाहरैः । ३ प्रभूतखेदाम् । ४ चन्द्रवत् । ५ कच्छ:- सजलप्रदेशः । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy