SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विराटधातराष्ट्र योयुद्धम् ॥ 44 श्रीपाण्डवा अथालोक्य तथा कङ्कः, सातङ्कमवनीपतिम् । भीममाहूय दाक्षिण्य-क्षीराम्भोनिधिरम्यधात् ॥ २६८ ॥ वत्स ! संव. चरित्रम् ॥ त्सरः सोऽय-मस्माभिर्गमितोऽखिलः । एतत्साहायकेनैव, तदेनं किमुपेक्षसे? ॥२६९॥ निहत्य क्रूरकर्माणं, सुशाणं क्षणासर्गः१०॥ दमुम् । विराटपृथिवीनार्थ, विमोचयितुमर्हसि ॥ २७०॥ उद्धर्तव्यः सतामाप-निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वो पकारोऽयं महामनाः ? ॥ २७१ ॥ इत्यादेशगिरा ज्येष्ठ-बन्धोः पवननन्दनः । हन्तुकामः सुशर्माण-मधावत सबा॥१८४॥ न्धवः ॥ २७२ ॥ विभाव्य भीममायान्तं, दोःशृङ्गस्थगदाद्रुमम् । भ्रातृभिर्गण्डशैलाभै-गिरीन्द्रमिव जङ्गमम् ।। २७३ ।।। पुनः काका इवोपेताः, संविभक्तुं जयामिपम्। दिशो दिशि पलायन्त, सुशर्मपृतनाचराः ॥२७४ ॥ युग्मम् ।। पर्वतं कुलिशेनेव, देवो गोत्रनिषूदनः। सुशर्मणो मरुत्सूनु-बिभेद गदया रथम् ॥ २७६ ॥ भीमस्तुतीरिव ऋष्ट-मनिर्यान्तीररिं प्रति । क्षिपन्तमङ्गुलीर्वक्त्रे, तं जीवन्तममुश्चत ॥ २७६ ॥ विराटभूपति भीमो, विधाय गतबन्धनम् । आबध्य पुनरात्मीय-गुणैरारोपयद्रथम् ॥ २७७ ॥ पाण्डवानामुदात्तं त-द्विभाव्य चरितामृतम् । प्रीतिप्रवीभवच्चेता-श्चिन्तयामास पार्थिवः ॥२७८।। कौतुकात् केऽप्यमी देवाः, किं धरित्रीमवातरन् ? | विस्मृत्य युगमेतद्वा, धात्रा विदधिरे नराः १ ॥२७९॥ किं वा कृतयुग| स्यैव, नराः कतिचिदुध्धृताः? । स्फुरत्येदंयुगीनं हि, नामीपां पुरुषव्रतम् ।। २८०॥ न भवेयुः सहायाता-श्चेदमी समरे मया। क्रूरैस्तन्मे समाप्येत, कथाऽपि परिपन्थिभिः ? ॥ २८१ ।। सुशाम्भोधरारब्धो, मद्यशश्चन्द्रविद्रवः । वल्लवेनानिलेनेव, रक्षितः सोऽयमक्षतः ॥२८२॥ विचिन्त्येति महीपालः, प्रीतिपर्यश्रलोचनः। निमीलितकराम्भोज-कुड्मलस्तानभाषत ॥२८३॥ १ ब्राह्मणवेषधारी युधिष्ठिरः। ॥१८४॥ in E For Personal & Private Use Only helibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy