________________
43
निस्वाननिस्वनाः ॥ २५२ ॥ कानप्यधिकवाचालान् , प्रेष्य वैतालिकोत्तमान् । त्वरमाणं सुशर्माणं, स्थापयामास पार्थिवः ॥ २५३ ॥ जातशर्मा सुशर्माऽपि, विराटाय महीभुजे । निधाय धैनुकं पृष्ठे, सर्वैः सैन्यैरतिष्ठत ॥ २५४॥
उभयोरपि नासीर-शौण्डीराणां शराशरि । रणः क्षणमभूत् पीत-पतङ्गकरपञ्जरः ॥ २५५ ॥ अलभन्त रणोत्सङ्ग-बद्धोत्सेका गुणस्पृशः । धानुष्केभ्यस्तदा लक्ष्य-मुभयेऽपि हि मार्गणाः ।। २५६ । परस्परस्य विशिखैः, खण्डिता शरमण्डली । अधोमुखी सखेदेव, भूपल्यङ्कतलेऽपतत् ॥ २५७ ॥ सैन्ययोरुभयोर्बाणै-विलूनावयवावलिः । दुर्धरो रुधिरोद्गारि-व्रणः प्रववृते रणः॥ २५८ ।। कच्छपायितमूर्द्वानो, मीनायितकरायः । पङ्कजायितपाण्योषाः, प्रसनुरमृगापगाः।। २५९ ॥ चक्रिरेऽथ
विराटस्य, भटैः सैन्याः सुशर्मणः। पाश्चात्यगामिनोऽम्भोधि-तरङ्गैनिम्नगोर्मिवत् ॥ २६० ॥ अथोत्तस्थे बलैः कैश्चित् , NI सारैः स्फारैः सुशर्मणः । दवाग्निनेव निःशेष, वैरिकक्षं दिधक्षुणा ॥ २६१ ॥ कृतस्वैरस्वरास्तीत्र-शस्त्रज्वालाकरालिताः ।
विहङ्गमा इवानश्यन् , विराटस्यापि सैनिकाः ॥ २६२ ॥ एकाङ्गवीरयोः कामं, संगरोऽमृदभङ्गुरः। द्वयोरपि तयोरन्त-र्वणं पोत्रीन्द्रयोरिव ॥ २६३ ॥ जयलक्ष्मीः शरासार-वर्षदुद्धपतेजसोः। एकमप्यनयोरात्म-मृत्युभीत्येव नाश्रयत् ॥ २६४ ॥ । एकस्मिन्नतिविक्रान्ते, स्वर्गिणां पुष्पवृष्टयः। पतन्त्योऽन्यशरैमार्ग-च्छेदच्छेकैर्न सेहिरे ॥२६५।। समाप्तिमागते शस्त्र-प्राग्भारे तावुभावपि । रथादुत्तीर्य दोर्युद्ध-मतिक्रुद्धौ वितेनतुः ॥ २६६ ।। विराटं विकटाभोगै-र्भुजदम्भोलिकेलिभिः । सुशर्मा हतमर्माण-मावध्य स्वे रथेऽक्षिपत् ।। २६७ ॥
१ नासीरम्-अग्रसैन्यम् । २ शत्रुतृणम । ३ श्रेष्ठकिर्योः ।
in Education hela
For Personal & Private Use Only
www.jainelibrary.org