SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 42 पाण्डव चरित्रम् ॥ सर्गः१०॥ ॥१८॥ विराटोपरि धार्तराष्ट्रस्य गमनम्॥ न्त्य इव शिवाः, सूर्यस्याधो ववासिरे ।। २३७॥ अथाविदित एवायं, प्रयाणैरविलम्बितैः । विराटनगराभ्यास-माससाद सुयोधनः ।। २३८ ॥ ततोऽभ्यर्णे तमायातं, | द्रोण-कर्णादिभिः सह । भीत्या चराः स्खलद्वाचो, विराटस्याचचक्षिरे ॥२३९।। ततः स्वसैन्यसंभार-भारभङ्गुरितक्षितिः। गान्धारेयमभि क्षोणि-पतिर्यावत् प्रतिष्ठते ।। २४० ॥ तावद्वणितनिःशेप-वाणो बाणपङ्गिभिः । आगत्य मन्दिरद्वारि, पूत्कुर्वन्ति स्म वल्लवाः ।। २४१ ।। भूरिभिर्बलसंभारै-रागत्य प्रणिहत्य नः। कुरुभूपालगृह्यण, नरेन्द्रण सुशर्मणा ।। २४२॥ दक्षिणस्या दिशः सर्वे, नीयन्ते सुरभीगणाः । क्षात्रं धर्म पुरस्कृत्य, ततो धावत धावत ॥२४३ ।। युग्मम् ।। इत्युपश्रि(श्रु) त्य, गोपानां, गिरः करुणपीवराः। भूपतिर्गोगणत्राण-मैच्छत् प्राणैरपि क्षणात् ॥ २४४ ।। गोमुनित्राह्मणभ्रण-खैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति, यशो हि किल तत्प्रियम् ।। २४५ ॥ संग्रामरसवाचाल-बलैस्तुमुलयन् दिशः । ततः सर्वाभिसारेण, प्रतस्थे पृथिवीपतिः ॥ २४६ ।। रणकौतूहली तत्र, कृतगाण्डीवताण्डवः। विमुक्तवनितावेषः, सेप द्राग्भविता स्फुटः॥२४७॥ इत्यालोच्य व्यवस्थाप्य, कथंचन किरीटिनम् । विराटेन समं सर्वे, पाण्डवेयाः प्रतस्थिरे ॥२४८॥ युग्मम् ।। आयुधानि समानीय, सहदेवः शमीतरोः । यथात्मीयसमग्राणा-मग्रजानां तदार्पयत् ॥२४९॥ विराटभूभुजो वाजि-सैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा मा शरणं रेणु-व्याजाद्विष्णुपदं ययौ ।। २५० ॥ यमप्रतिममालोक्य, नृपमेनममः स्त्रियः । कम्पिप्यन्तेऽधुनेतीव, पांसवः पिदधुर्दिशः ॥ २५१ ॥ मा गाश्चौरेति शंसन्त, इव कामं सुशर्मणः। कर्णजाहमगाहन्त, तस्य १ अर्कवृक्षस्याधः । २ गोपाः । ३ आकाशम् । ॥१८३॥ in Educa For Personal Private Use Only elibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy