________________
42
पाण्डव
चरित्रम् ॥ सर्गः१०॥ ॥१८॥
विराटोपरि
धार्तराष्ट्रस्य गमनम्॥
न्त्य इव शिवाः, सूर्यस्याधो ववासिरे ।। २३७॥
अथाविदित एवायं, प्रयाणैरविलम्बितैः । विराटनगराभ्यास-माससाद सुयोधनः ।। २३८ ॥ ततोऽभ्यर्णे तमायातं, | द्रोण-कर्णादिभिः सह । भीत्या चराः स्खलद्वाचो, विराटस्याचचक्षिरे ॥२३९।। ततः स्वसैन्यसंभार-भारभङ्गुरितक्षितिः। गान्धारेयमभि क्षोणि-पतिर्यावत् प्रतिष्ठते ।। २४० ॥ तावद्वणितनिःशेप-वाणो बाणपङ्गिभिः । आगत्य मन्दिरद्वारि, पूत्कुर्वन्ति स्म वल्लवाः ।। २४१ ।। भूरिभिर्बलसंभारै-रागत्य प्रणिहत्य नः। कुरुभूपालगृह्यण, नरेन्द्रण सुशर्मणा ।। २४२॥ दक्षिणस्या दिशः सर्वे, नीयन्ते सुरभीगणाः । क्षात्रं धर्म पुरस्कृत्य, ततो धावत धावत ॥२४३ ।। युग्मम् ।। इत्युपश्रि(श्रु) त्य, गोपानां, गिरः करुणपीवराः। भूपतिर्गोगणत्राण-मैच्छत् प्राणैरपि क्षणात् ॥ २४४ ।। गोमुनित्राह्मणभ्रण-खैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति, यशो हि किल तत्प्रियम् ।। २४५ ॥ संग्रामरसवाचाल-बलैस्तुमुलयन् दिशः । ततः सर्वाभिसारेण, प्रतस्थे पृथिवीपतिः ॥ २४६ ।। रणकौतूहली तत्र, कृतगाण्डीवताण्डवः। विमुक्तवनितावेषः, सेप द्राग्भविता स्फुटः॥२४७॥ इत्यालोच्य व्यवस्थाप्य, कथंचन किरीटिनम् । विराटेन समं सर्वे, पाण्डवेयाः प्रतस्थिरे ॥२४८॥ युग्मम् ।। आयुधानि समानीय, सहदेवः शमीतरोः । यथात्मीयसमग्राणा-मग्रजानां तदार्पयत् ॥२४९॥ विराटभूभुजो वाजि-सैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा मा शरणं रेणु-व्याजाद्विष्णुपदं ययौ ।। २५० ॥ यमप्रतिममालोक्य, नृपमेनममः स्त्रियः । कम्पिप्यन्तेऽधुनेतीव, पांसवः पिदधुर्दिशः ॥ २५१ ॥ मा गाश्चौरेति शंसन्त, इव कामं सुशर्मणः। कर्णजाहमगाहन्त, तस्य
१ अर्कवृक्षस्याधः । २ गोपाः । ३ आकाशम् ।
॥१८३॥
in Educa
For Personal Private Use Only
elibrary.org