________________
श्रीषाण्डवचरित्रम् । सर्गः १२ ||
॥२०६ ॥
88
देवि !, तीरे लवणनीरधेः । अस्ति द्वारवती नाम, पुरी सुरविनिर्मिता ॥ ३९ ॥ ऊर्मिषु स्खलनादुच्चै रुच्छलत्सु बलीहकाः । वप्रासीनाः सुखं यस्यां गृह्णते सैन्धेवीरपः ॥ ४० ॥ यस्यामुसुङ्गसौवर्ण-निकेतवलभीगतः । प्रत्युत द्योतते विद्युदुत्सङ्गस्थ इवाम्बुदः ॥४१॥ यस्यां हिमकरो हैम-वेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्नि-मयो रात्रौ वियोगिभिः ॥ ४२ ॥ यस्यां यदुकुमाराणां, खुरलीखेदविषः । पिबन्ति मरुतोऽम्भोधि- वेलावनविहारिणः || ४३ ।। रत्नराशिमुपादातु-मित्राद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः, सेवाहेवाकवानभूत् ॥ ४४ ॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । खर्चीकृतसुपर्वेश- स्फीतगर्वोऽस्ति भूपतिः || ४५ || तस्यास्त्यवरजो दिव्य - मूर्तिरानकदुन्दुभिः । यद्गुणाः खेचरीवर्ग - जागरा पर्वशर्वरी ॥ ४६ ॥ तस्यानेकतनूजस्या- प्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः, सूर्याचन्द्रमसाविव ॥ ४७ ॥ तयोराद्यो जगत्येक -बली बल इति श्रुतः । नित्यशल्यायितं यस्य, दोर्दण्डैर्हृदि विद्विषाम् ॥ ४८ ॥ द्वैतीयीकः पुनवीर - भोगीभुजवैभवः । कृष्ण इत्युष्णधाम्नोऽपि यन्महो महिमापदम् ॥ ४९ ॥ यस्य गोपाङ्गनावार - परीवारविराजिनः । कालिन्दीतीरवानीर-शाखिनः केलिसाक्षिणः ॥ ५० ॥ तथा केश्यादिकक्षोद-रसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्त - द्वीरग्रासैर्न तृप्यति ॥ ५१ ॥ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकांचक्रिरे गोप्यः, कटाक्षमृगनाभिभिः ॥ ५२ ॥ कम्पिताशेषभूमीभृ-नृत्यैन् शक्तिप्रियकरः । कंसकल्पान्तमातेने, भैरवो यस्य विक्रमः ॥ ५३ ॥ कर्तुं निश्चिन्तमात्मानं, समुद्रविजयो नृपः । यं चकार चिरं द्वार - वतीराज्याधिदैवतम् ॥ ५४ ॥ त एते यादवा यस्यां १ मेघाः । २ समुद्रस्य जलानि । ३ यद्गुणाः पूर्णिमारात्रिरूपाः सन्ति । ४ ' नृत्यच्छक्ति ० ' प्रत्यन्तर० ।
Jain Education International
For Personal & Private Use Only
जरासन्ध
दूतेन
समुद्रविज
यसभायां
कथितो
वृत्तान्तः ।!
॥२०६॥
www.jainelibrary.org