________________
89
श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न किं साऽपि श्रुता द्वारवती त्वया १ ॥ ५५ ॥
इति जीवयशास्तेषां वचः श्रुत्वाऽतिदुःश्रवम् । कष्टमद्यापि पापास्ते, जीवन्त्येवेत्यखिद्यत ॥ ५६ ॥ रुदन्ती सा ततस्तार - मागत्योन्मुक्तक्कुन्तला । आस्थानीमास्थितानां न स्तं वृत्तान्तमचीकथत् ॥ ५७ ॥ जगाद सा पितः ! क्रूरा-न्न चेत्तान् संहरिष्यसि । तदाऽहं नियतं तात !, प्रवेक्ष्याम्याशुशुक्षणिम् ॥ ५८ ॥ इत्येतस्मिञ्श्रुते मन्यो- र्जागर्यामङ्गलध्वनौ । सौखशायनिकी चास्य, चिन्ताऽस्माकमभूदियम् ।। ५९ ।। धिक् चरैर्नस्तदाऽऽख्यायि, निर्दग्धाः कुकुरा इति । अद्यापि ते तु जीवन्ति, तत्कि नामेदमद्भुतम् ? ॥ ६० ॥ यद्वा वर्षीयसी मन्ये, तया देवतैव सा । संजहार कुमारं नो, विप्रलभ्य चिताऽनलैः ॥ ६१ ॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत् खेलन्ति पल्वलाः १ ।। ६२ ।। परमद्यापि जामातृ-द्विषौ चेदर्पयिष्यथ । तदुदेष्यन्ति कल्याण - वल्लयो वः कुले चिरम् ॥ ६३ ॥ आख्यातुमिति वो राजन् !, स्वामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेम - कृते गोपालबालकौ ॥ ६४ ॥ त्यजन्ति कृतिनः काम - मल्पीयो बहुहेतवे । मुनयो विषयाऽऽनन्दं, महाऽऽनन्दकृते यथा ॥ ६५ ॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य, गमयेत् किं न वासरान् ? ।। ६६ ।। एकं क्रमेलॅकं त्यक्त्वा, पैामनं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ? ॥ ६७ ॥
दूतवाक्यमिति श्रुत्वा स्वप्रभुप्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥ ६८ ॥ रमणीय तमैवेयं, १ ' श्रीविनिर्जितवत्रिणः ' प्रतित्रय० । २ ' च यदि ' प्रतिद्वय० । ३ अग्निम् । ४ उष्टम् । ५ पामावन्तम् ।
For Personal & Private Use Only
Jain Education Merational
www.jainelibrary.org