SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 89 श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न किं साऽपि श्रुता द्वारवती त्वया १ ॥ ५५ ॥ इति जीवयशास्तेषां वचः श्रुत्वाऽतिदुःश्रवम् । कष्टमद्यापि पापास्ते, जीवन्त्येवेत्यखिद्यत ॥ ५६ ॥ रुदन्ती सा ततस्तार - मागत्योन्मुक्तक्कुन्तला । आस्थानीमास्थितानां न स्तं वृत्तान्तमचीकथत् ॥ ५७ ॥ जगाद सा पितः ! क्रूरा-न्न चेत्तान् संहरिष्यसि । तदाऽहं नियतं तात !, प्रवेक्ष्याम्याशुशुक्षणिम् ॥ ५८ ॥ इत्येतस्मिञ्श्रुते मन्यो- र्जागर्यामङ्गलध्वनौ । सौखशायनिकी चास्य, चिन्ताऽस्माकमभूदियम् ।। ५९ ।। धिक् चरैर्नस्तदाऽऽख्यायि, निर्दग्धाः कुकुरा इति । अद्यापि ते तु जीवन्ति, तत्कि नामेदमद्भुतम् ? ॥ ६० ॥ यद्वा वर्षीयसी मन्ये, तया देवतैव सा । संजहार कुमारं नो, विप्रलभ्य चिताऽनलैः ॥ ६१ ॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत् खेलन्ति पल्वलाः १ ।। ६२ ।। परमद्यापि जामातृ-द्विषौ चेदर्पयिष्यथ । तदुदेष्यन्ति कल्याण - वल्लयो वः कुले चिरम् ॥ ६३ ॥ आख्यातुमिति वो राजन् !, स्वामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेम - कृते गोपालबालकौ ॥ ६४ ॥ त्यजन्ति कृतिनः काम - मल्पीयो बहुहेतवे । मुनयो विषयाऽऽनन्दं, महाऽऽनन्दकृते यथा ॥ ६५ ॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य, गमयेत् किं न वासरान् ? ।। ६६ ।। एकं क्रमेलॅकं त्यक्त्वा, पैामनं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ? ॥ ६७ ॥ दूतवाक्यमिति श्रुत्वा स्वप्रभुप्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥ ६८ ॥ रमणीय तमैवेयं, १ ' श्रीविनिर्जितवत्रिणः ' प्रतित्रय० । २ ' च यदि ' प्रतिद्वय० । ३ अग्निम् । ४ उष्टम् । ५ पामावन्तम् । For Personal & Private Use Only Jain Education Merational www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy