SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ पाण्डव- रित्रम् ॥ वर्ग:१२॥ समुद्रविजयस्योत्तरम् ॥ ॥२०७॥ ३० वाचोयुक्तिस्तव प्रभोः । त्वमप्यहितमसाक-मृचिवान्नैव किंचन ॥ ६९ ॥ क्षत्रगोत्रप्रसूतानां, नैतदश्चत्यनौचितीम् । गृह्यन्ते मित्रवर्गेऽपि, यद्दरमपराधिनः ॥ ७० ॥ परं स यदि सौहार्दा-द्याचतेऽस्मानसूनपि । दद्म एव तदा सर्व, मादृशानां हि मित्रसात् ।। ७१ ॥ यत्तु स्वाजन्यमुत्सृज्य, बलाबलजनार्दनौ । याचते भवतः स्वामी, तदत्यन्तमसांप्रतम् ॥ ७२ ॥ किं च पापात्मनां कार्य, शासनं भूमिशासनैः । भ्रूगतस्तच कंप्तस्य, चक्रे चेत् सबलो हरिः ।। ७३ ॥ तत् किं न ते प्रभोरेव, रमणीयमभूदिदम् ? । अरुणेन तमोधंसः, श्रेयसे किं न भास्वतः १ ॥ ७४ । प्रत्युताधिक्षिपन् गोप-दारकाविति ताविमौ । जिघांसति स ते नाथो, दोर्दण्डबलदुर्मदी ॥ ७५ ॥ तन्नावैति स किं यादृ-विधौ गोपालवालको ? । वेत्ति वा शक्तिमग्नेः किं, भस्मतामगतस्तरुः १ ॥ ७६ ।। स स्वस्य दास्यते नूनं, जीवितस्य जलाञ्जलिम् । ददुरेण हि दुर्जीवं, खलीकृत्य भुजंगमम् ॥ ७७ ॥ जातौ कंसश्च कालश्च, कालस्य भवनातिथी । अध्वना येन सोऽद्यापि, खिलोऽस्ति न खलु क्वचित् ॥ ७८ ॥ सावष्टम्मे भुवः पत्या-वित्यादाय वचः स्थिते । दूतः स कोपनिष्ठयूत-वाग्विषः पुनरब्रवीत् ॥ ७९ ॥ राजन्नाजन्म देवस्य, जरासन्धस्य शासनम् । मूर्ध्नि त्वयैव किं नाम, न शेषाकुसुमीकृतम् ॥ ८०॥ तत्तवाद्यतनः कोऽय-महंकारनवाकुरः ? । पक्षौ पर्यन्तंकाले वा, कलयन्ति पिपीलिकाः ।। ८१ ।। एतयोर्बत मा दृप्य, गोपबालकयोबलात् । तमिस्रबलमाश्रित्य, कियन्माद्यन्ति कौशिकाः ? ।। ८२ ॥ भिया कालकुमारस्य, विमुच्य मथुरां पुरीम् । नश्यतां वस्तदा नासी-दिदं १ शून्यः । २ शेषापुष्पसदशं कृतम् । ३ मरणसमये । 1॥२०७॥ Jain Education Intematonal For Personal & Private Use Only iainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy