SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ge गोपद्वयं किमु १ ।। ८३ ।। तज्जरासन्धदेवस्य, कश्च त्वं ? कौ च तौ शिशू ? । के चामी यादवाः सर्वे, सपौत्र - सुत-बान्धवाः १ ॥ ८४ ॥ वनवह्निर्वनोत्सङ्गे, दहन्नखिलभूरुहः । किं नु कण्टकिनां दाह-कृते संरभतेऽधिकम् ? ॥ ८५ ॥ अक्षौहिणीमिरासन्नदशाभिरुपजग्मिवान् । कौरवेन्द्रोऽपि तं संप्र त्यहितोच्छेदवाञ्छया ।। ८६ ।। संप्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाऽम्भोधिः, किमुत ग्रीष्मसंगमी १ ॥ ८७ ॥ किं चाङ्गीकृत्य मित्रस्य, शात्रवान् पाण्डवानमून् । मत्प्रभोवत युष्माभि-व्यलीकान्तरमादधे ॥ ८८ ॥ तद्वो यावन्न सोऽद्यापि व्यलीकं कलयत्यदः । गोपद्वयार्पणात्तावद्युज्येतास्य प्रसा दनम् || ८९ ।। तदद्यापि हि बुध्यस्व, हितमालोचयात्मनः । कुकुराणां कुलं मा स्म, लम्भयः स्मृतिशेषताम् ॥ ९० ॥ विमुञ्च सत्वरं दुष्टौ, राजद्विष्टकृताविमौ । चिराय मेदुरामोदां, मुदं पुष्णन्तु वृष्णयः ॥ ९१ ॥ वाचालपुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोप- रागश्यामारुणेक्षणः ।। ९२ ।। रे दूत ! नूतनं किंचिताप्तत्वमिदं खलु । वक्तुं को नाम जानाति, त्वां विना पथ्यमीदृशम् १ ॥ ९३ ॥ गोपो गोप इति ब्रूते, प्रभुस्ते सत्यमेव माम् । खलेभ्यो यत् खलु क्षोणे - रहं पाताऽस्मि संप्रति ।। ९४ । किं चार्धभरतेशोऽपि, क एष पुरतो मम ? । कः कक्षतुङ्गकूटोऽपि, पुरो देवहविर्भुजः ? ।। ९५ ।। सारता जैयजीवातु-र्न पुनर्बहुसैन्यता | उन्मूलयति वातूल-स्तूलराशीन् महीयसः ॥ ९६ ॥ किं नाम दृषदष्टङ्को, दारयेन्न गरीयसीः ? । न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि १ ॥ ९७ ॥ ( युग्मम् ) पक्षपातेन कंसस्य, भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभू-दस्माकं दुष्टशासिनाम् ।। ९८ ।। कुरूनन्यायिनः पुष्य१ अन्यापराधः । २ जयस्य जीवनम् । ३ वायुसमूहः । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy