________________
ge
गोपद्वयं किमु १ ।। ८३ ।। तज्जरासन्धदेवस्य, कश्च त्वं ? कौ च तौ शिशू ? । के चामी यादवाः सर्वे, सपौत्र - सुत-बान्धवाः १ ॥ ८४ ॥ वनवह्निर्वनोत्सङ्गे, दहन्नखिलभूरुहः । किं नु कण्टकिनां दाह-कृते संरभतेऽधिकम् ? ॥ ८५ ॥ अक्षौहिणीमिरासन्नदशाभिरुपजग्मिवान् । कौरवेन्द्रोऽपि तं संप्र त्यहितोच्छेदवाञ्छया ।। ८६ ।। संप्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाऽम्भोधिः, किमुत ग्रीष्मसंगमी १ ॥ ८७ ॥ किं चाङ्गीकृत्य मित्रस्य, शात्रवान् पाण्डवानमून् । मत्प्रभोवत युष्माभि-व्यलीकान्तरमादधे ॥ ८८ ॥ तद्वो यावन्न सोऽद्यापि व्यलीकं कलयत्यदः । गोपद्वयार्पणात्तावद्युज्येतास्य प्रसा दनम् || ८९ ।। तदद्यापि हि बुध्यस्व, हितमालोचयात्मनः । कुकुराणां कुलं मा स्म, लम्भयः स्मृतिशेषताम् ॥ ९० ॥ विमुञ्च सत्वरं दुष्टौ, राजद्विष्टकृताविमौ । चिराय मेदुरामोदां, मुदं पुष्णन्तु वृष्णयः ॥ ९१ ॥
वाचालपुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोप- रागश्यामारुणेक्षणः ।। ९२ ।। रे दूत ! नूतनं किंचिताप्तत्वमिदं खलु । वक्तुं को नाम जानाति, त्वां विना पथ्यमीदृशम् १ ॥ ९३ ॥ गोपो गोप इति ब्रूते, प्रभुस्ते सत्यमेव माम् । खलेभ्यो यत् खलु क्षोणे - रहं पाताऽस्मि संप्रति ।। ९४ । किं चार्धभरतेशोऽपि, क एष पुरतो मम ? । कः कक्षतुङ्गकूटोऽपि, पुरो देवहविर्भुजः ? ।। ९५ ।। सारता जैयजीवातु-र्न पुनर्बहुसैन्यता | उन्मूलयति वातूल-स्तूलराशीन् महीयसः ॥ ९६ ॥ किं नाम दृषदष्टङ्को, दारयेन्न गरीयसीः ? । न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि १ ॥ ९७ ॥ ( युग्मम् ) पक्षपातेन कंसस्य, भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभू-दस्माकं दुष्टशासिनाम् ।। ९८ ।। कुरूनन्यायिनः पुष्य१ अन्यापराधः । २ जयस्य जीवनम् । ३ वायुसमूहः ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org