________________
श्रीपाण्डवचरित्रम्॥ सर्गः१२॥ ર૦૮
कृष्णस्यो
तरम । सैन्यायाणं च॥
१२ अन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं, ततोऽप्यस्य न जीवितम् ॥ ९५ ॥ प्लावयत्यस्खकल्लोले-मयि कल्पान्ततोयधौ । परित्राणक्षमास्तस्य, नोच्चकैरपि भूभृतः ।। १००॥ निहन्तुं प्रस्थिता एव, कुरून् वर्तामहे वयम् । सोऽप्येतु समरे तस्मिन् , भवत्वस्मत्समीहितम् ॥ १०१ ॥ अहितानां तु बाहुल्यं, मुदे शौण्डीयशालिनाम् । आधिक्यमेधसां काम-मुत्सवाय हविर्भुजः ॥१०२॥ मय्यागते तु संग्राम-व्योमन्युत्पातवातवत् । प्रभुः स भवतो मा गा-मेघवद्विशरारुताम् ॥ १०३॥ तद्गच्छ कथयेस्तस्य, सन्ति चेत्तव वाहवः । पुत्र-जामातृकल्पान्त-कोपश्चं स्फुरति स्फुटः ॥ १०४ । सांयुगीनो झगित्येव, तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु, मत्कृपाणस्य पारणा ॥ १०५ ॥ युग्मम् ॥
एवमुद्गीर्य तं दूतं, विससर्ज गदाग्रजः । आहूय तमुदन्तं च, कौन्तेयानामचीकथत् ॥१०६॥ तेनाख्यातेऽथ वृत्तान्ते, पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात् , स्वयमेव चिकीर्षुभिः ॥१०७ ॥ अथ प्रास्थानिके लग्ने, सर्वग्रहबलोज्वले ।। प्रणीतमङ्गलाः कुन्त्या, पाण्डवेयाः प्रतस्थिरे । १०८ ॥ अपरेऽप्यवनीपाला. विराट-द्रपदादयः । तानन्वगुर्महोत्साहाः, संस्कारा इव धीगुणान् ॥ १०९॥ ते समुच्छलदुत्साह-लहरीपीवरश्रियः । समं सेनाभिरभ्येत्य, राजद्वारेऽवतस्थिरे ॥११०॥ देवोऽपि कंसविध्वसी, देवकीकृतमङ्गलः । प्रतस्थे सजितानेक-राजकानीकराजितः॥ १११ ॥ बान्धवैश्च तनूजैश्व, वसुदेवबलादिभिः । युतस्तमनुवबाज, समुद्रविजयो नृपः ॥ ११२ ॥ तत्कालकलितौद्धत्यः, कार्मुकादिपरिग्रहात् । वहबुच्चै रसं शान्तं, विभ्राणं वीरभूमिकाम् ॥ ११३ ॥ सवयोभिः स्मराऽऽकारैः, कुमारैः परिवारितः । दधद्दिव्यानलंकारान् , मायरातपवा
१ काष्ठानाम् । २ राज्ञां समूहो राजकम् ।
॥२०८॥
For Personal Private Use Only
orahinelibrary.org