SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीपाण्डवचरित्रम्॥ सर्गः१२॥ ર૦૮ कृष्णस्यो तरम । सैन्यायाणं च॥ १२ अन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं, ततोऽप्यस्य न जीवितम् ॥ ९५ ॥ प्लावयत्यस्खकल्लोले-मयि कल्पान्ततोयधौ । परित्राणक्षमास्तस्य, नोच्चकैरपि भूभृतः ।। १००॥ निहन्तुं प्रस्थिता एव, कुरून् वर्तामहे वयम् । सोऽप्येतु समरे तस्मिन् , भवत्वस्मत्समीहितम् ॥ १०१ ॥ अहितानां तु बाहुल्यं, मुदे शौण्डीयशालिनाम् । आधिक्यमेधसां काम-मुत्सवाय हविर्भुजः ॥१०२॥ मय्यागते तु संग्राम-व्योमन्युत्पातवातवत् । प्रभुः स भवतो मा गा-मेघवद्विशरारुताम् ॥ १०३॥ तद्गच्छ कथयेस्तस्य, सन्ति चेत्तव वाहवः । पुत्र-जामातृकल्पान्त-कोपश्चं स्फुरति स्फुटः ॥ १०४ । सांयुगीनो झगित्येव, तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु, मत्कृपाणस्य पारणा ॥ १०५ ॥ युग्मम् ॥ एवमुद्गीर्य तं दूतं, विससर्ज गदाग्रजः । आहूय तमुदन्तं च, कौन्तेयानामचीकथत् ॥१०६॥ तेनाख्यातेऽथ वृत्तान्ते, पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात् , स्वयमेव चिकीर्षुभिः ॥१०७ ॥ अथ प्रास्थानिके लग्ने, सर्वग्रहबलोज्वले ।। प्रणीतमङ्गलाः कुन्त्या, पाण्डवेयाः प्रतस्थिरे । १०८ ॥ अपरेऽप्यवनीपाला. विराट-द्रपदादयः । तानन्वगुर्महोत्साहाः, संस्कारा इव धीगुणान् ॥ १०९॥ ते समुच्छलदुत्साह-लहरीपीवरश्रियः । समं सेनाभिरभ्येत्य, राजद्वारेऽवतस्थिरे ॥११०॥ देवोऽपि कंसविध्वसी, देवकीकृतमङ्गलः । प्रतस्थे सजितानेक-राजकानीकराजितः॥ १११ ॥ बान्धवैश्च तनूजैश्व, वसुदेवबलादिभिः । युतस्तमनुवबाज, समुद्रविजयो नृपः ॥ ११२ ॥ तत्कालकलितौद्धत्यः, कार्मुकादिपरिग्रहात् । वहबुच्चै रसं शान्तं, विभ्राणं वीरभूमिकाम् ॥ ११३ ॥ सवयोभिः स्मराऽऽकारैः, कुमारैः परिवारितः । दधद्दिव्यानलंकारान् , मायरातपवा १ काष्ठानाम् । २ राज्ञां समूहो राजकम् । ॥२०८॥ For Personal Private Use Only orahinelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy