________________
93
रणः ॥ ११४ ॥ बालाभिरङ्गसौभाग्य-विशेषवलितेक्षणम् । वीक्षितोऽनुक्षणं नेमिः, प्रतस्थे स्यन्दनस्थितः ॥११५ ॥ (त्रिभिर्विशेषकम् ) दध्वने मधुरध्वान-रानकैरभयानकम् । अवामाः शिशिरास्त्यक्त-पांसवो वायवो ववुः ॥११६ ॥ नूतनाम्भोदगम्भीरं, गर्जन्ति स मतङ्गजाः। उत्तरङ्गास्तुरङ्गाश्च, बद्धहर्ष जिहेषिरे ॥ ११७ ॥ अनीकानि तपासूनो-देवकीनन्दनस्य च । मुदितानि मनांसीव, तदानीमेकतां ययुः॥११८ ॥ यादवी पाण्डवीया च, जाह्नवी-यमुने इव | संभूय चेलतुः सेने, गन्तुं संगरसागरम् ॥ ११९ । एकैकाऽपि चमः काम्या, किमु संवेलिते उभे । शौण्डीरता च नीतिश्च, यथा संजातसंगमे ।। १२० ।। उत्खातहेमभूपांशु-मांसलीकृतकान्तयः । प्रयाणपटहाऽऽहूता, धावन्ति स्म पुराङ्गनाः ॥ १२१ ॥ गवाक्षलक्षवामाक्षी-मुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशु-फलैः कल्पद्रुमैरिव ॥ १२२ ॥ जनैरेकमुखैः सर्वैः, प्रति | प्रस्थानवर्तनीम् । बभूवे सरितामोघे-रिव प्रति महानदीम् ॥ १२३ ।। दृष्ट्वाऽमृन्मा स्म भूदानो-खज्ञा निजवाजिषु । इतीव सप्तयः कुप्त-वितानाः पांशुभिर्ययुः ।। १२४ ॥ अजैषीत् कुञ्जरश्रेणि-मदकल्लोलपङ्किला । सिक्तं जम्बूरसैर्जाम्बू-नदादि काश्चनावनिः ॥ १२५ ॥ यावेकच्छविकौशेय-किरीटविकटयति । उग्रौवेयकवाण-निर्वाणानेकनिक्वणम् ॥ १२६ ॥ सुवर्णच्छविना साक्षा-तेजसेव निजप्रभोः। चीनांशुकेन संशोभि-पृष्ठं प्रातिष्ठतौष्टकम् ॥ १२७ ॥ (युग्मम् ) जयमङ्गलतूर्यस्य, गम्भीरैनिभिश्चिरात् । स्मार्यते स्म मुकुन्दस्य, सिन्धुनिर्मथनध्वनिः ॥ १२८ ॥ केतुकन्दलितै रत्न-पीवितार्कमरीचिभिः। रथैः | प्रास्थीयतोत्तीर्णे-विमानैरिव मेदिनीम् ॥ १२९ ॥ अङ्गमात्रेक्षणाकाङ्क्षः, कामिभिर्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना, राज
१ मिलिते । २ 'लक्ष्य' प्रत्यन्तर० । ३ प्रयाणमार्गम् । ४ अश्वाः । ५ यावकः-अलक्तकः ।
-
-
For Personal Private Use Only