SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पिाण्डवपरित्रम् ॥ पर्यः१२॥ पाण्डवकृष्णादीनां सैन्यनिनमः॥ ॥२०९॥ 34 दाराः प्रतस्थिरे ॥१३०॥ कापायैः केचिदुष्णीपैः, कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः संध्यां, नूतनां सादिनो ययुः॥१३१॥ वारस्त्रियोऽप्सरोरूप-वैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पात-पीतकामुकचेतसः ।। १३२ ॥ विलोलपल्लवाश्चेलु-रनिलरानुकूलिकैः । जयश्रीकर्षणप्रेड-त्कराग्रा इव केतवः ॥ १३३ ॥ वातोद्धृतेभसिन्दूर-पूरपिञ्जरिता दिशः। रेजुर्मङ्गलमाधातुं, सकौसुम्मांशुका इव ॥ १३४ ॥ गुप्तं खिड्गास्तुदन्ति स्म, वेसरं तावदारया । यावदुत्प्लुत्य शुद्धान्त-दासीमयमपातयत् ॥१३५ ॥ प्रयाणमीक्षितुं पाद-प्रान्तस्थैरट्टमूर्धनि । पतद्भिरुपरि स्त्रैणै-रुंदगुः कामिनां मुदः ॥ १३६ ।।। । अथ चेलाञ्चलोत्क्षेप-पूर्व पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजै-मूतः प्रीतिकणैरिव ।। १३७ ।। स्थाने स्थाने प्रतीच्छ न्तौ, पौरमाङ्गलिकान्युभौ । अजातारिमुरारिश्च, जग्मतुः पुरगोपुरम् ॥ १३८ ।। युग्मम् ॥ बलौघः स तदा तत्र, विशन् | संकटतामगात् । पयोधिरिव राकाया-मुत्कल्लोलः सरिन्मुखे ॥ १३९ ।। मणीनामनणीयोभिः, प्रभापुजैः प्रतोल्यपि । बलौघस्यास्य कुर्वाणा, रेजे नीराजनामिव ॥ १४० ॥ संक्रान्तमभितोऽनीकं, गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं, प्रभावात् प्रामवादिव ॥ १४१ ॥ गोपुरे वारनारीणां, प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा, जीवत्पाञ्चालिका इव ॥१४२ ॥ शनैः शनैः पुरोद्वारा-निष्पपात पताकिनी। कवेर्वदनराजीव-कुहरादिव भारती ॥ १४३ ॥ उत्तरद्धास्तिकं हस्ति-नखारमधोमुखम् । सस्मार नर्मदातीर्थ-पथानां विन्ध्यकानने ॥ १४४ ॥ निर्यद्भिः शुशुभे शौरि-_लसौहार्द (१ कामुकाः ।) (२ अश्वतरम् ।) (३ चर्मप्रभेदिन्या ।) ४ प्रभुतायाः । ५ मिलिताः। (६ 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणार्थ कृतः क्रमनिम्नो मृत्कूट इत्यर्थः । ) ॥२०९॥ Education a For Personal & Private Use Only tinerary or
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy