SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 95 संगतैः । कालिन्या इव कल्लोले- छत्रैर्मायरपत्रकैः ॥१४५॥ प्रग्रहाकर्षणार्ध्व, भग्नग्रीवैस्तुरङ्गमैः। स्वस्थानस्थयुगैरेव, निन्यिरे स्यन्दनाः क्षितिम् ।। १४६ ॥ हैयादुत्तरतो वेगा-दधःस्कन्धं निपेतुपी । ययौ स्रस्तांशुका काचि-दासी सैन्यस्य हास्यताम् ॥ १४७ ॥ लवली-पूग-पुंनाग-नागवल्लीवनोल्वणम् । केतकी-कदली-ताली-नालिकेरीकरालितम् ॥ १४८॥ कल्लोलोत्कूलितानेक-रत्नराजिविराजितम् । तयाऽध्यपे पताकिन्या, तीरं लवणनीरधेः ॥ १४९ ॥ (युग्मम् ) मायुरैरातपत्रौधे-नूतनाम्भोदकान्तिभिः। वेलाविपिनपङ्कीनां, पौनरुक्त्यमसूत्र्यत ॥ १५० ।। तुहिनद्युतिसंतान, इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां, सितच्छत्रावलिच्छलात् ॥ १५१ ।। राशीकृताः स्फुटन्तीभिः, पारेऽकूपारमूर्मिभिः।। प्रेक्ष्यन्त सैनिकैः फेन-कल्पा मौक्तिकपतयः ॥१५२॥ प्रतिद्विपधिया क्रुद्धा-नीपादन्तानिषादिनः। धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथंचन ॥ १५३ ।। ताम्बूलीनां दलैः कांश्चि-नालिकेरासवैः परान् । कक्कोलै-लाफलैरन्या-नब्धिकूलमुपाकरोत् ॥१५४॥ उल्लसत्पल्लवेऽप्यास्यं, लवङ्ग-लवलीवने । दीयते स्म न दासेरैः, करीरस्पृहयालुभिः॥१५५ ॥ सांयात्रिकैः कृतं तत्र, नानादेश्यमुपायनम् । सर्वमप्युपदीचक्रे, चक्रभृद्धर्मसूनवे ॥ १५६ ॥ केतकामोदमेदस्त्री, वीचिसंचारमन्थरः । मध्याह्वाकव्यलीकानि, लुम्पति स्मार्णवानिलः ॥ १५७ ॥ धावद्भिरूमिभिर्वारि-वारणा-श्वविराजिभिः । साहायकाय सानीक-श्वचालेवोर्मिमानपि ।। १५८ ॥ वारिराशितटाराम-रामणीयकलम्पटान् । आचकर्ष पुरो वीरान् , युद्धश्राद्धं मनो बलात् ॥ १५९ ।। सैन्यैरैक्षि पुरः श्यामः, शूरश्रान्तिच्छिदे रणे । सहागन्तुं स्थितोऽम्भोद, इव रैवतकाचलः ॥ १६० ।। झरनिर्झर १ · वृषादु०' प्रत्यन्तरपाठः साधुः। (२ दीर्घदन्तगजान् ।) ३ उष्ट्रैः । For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy