________________
पाण्डव
रित्रम् ॥
f: १२॥ २१०॥
96
झात्कार-मुखरोदारकन्दरैः। उल्लसन्मल्लिका - शोक - चम्पका - प्रकरम्बितैः ।। १६१ ॥ उपत्यकावनैस्तस्य, भृङ्गीसंगीतसंगिभिः । विस्मार्यन्ते स्म सैन्यानां वार्धिवेलावनश्रियः ॥ १६२ ॥ ( युग्मम् ) क्षणात् कन्दलितानेक-लोककामेऽत्र भूभृति । रन्तुं निःसङ्गतामेव, नेमिनश्चकमे मनः ।। १६३ ।। गण्डशैलातिगैर्नागैः, केतुभिः काननातिगैः । उत्तरङ्गैस्तुरङ्गैश्व, कुरङ्गनिक - तिगैः ॥ १६४ ॥ रेणुभिश्चाम्बरोत्सङ्ग सङ्गिभिः शिखरातिगैः । धराधरो वरूथिन्या, स क्रमादतिचक्रमे ॥ १६५ ॥ (युग्मम्) परक्षेत्राण्यभिक्षुन्दन्, लुण्टयन् सरसां श्रियम् । उद्धतः स बलव्यूहो, दूरं मार्गमलङ्घयत् ॥ १६६ ॥ क्रमाद्वरूथिनी साथ, व्यतीत्य महतीं महीम् । दशार्णान् प्रवितीर्णारि-क्लेशावेशा समाविशत् ॥ १६७ ॥ धर्मसूनोथ विष्णोथ, दीयन्ते स्म निदेशिभिः । स्थलानि पृथुलाभोग - सुभगानि पृथक् पृथक् ।। १६८ ।। सौविदेश्रेणिसंरुद्धाः, प्रतिसीरापरिष्कृताः । एतानि परितोऽभूवन् शुद्धान्तपटमण्डपाः ॥ १६९ ॥ यथास्थानं भुजस्थाम- नामिताशेषविद्विषाम् । सामन्तानामजायन्त, निवासाः सुन्दरश्रियः ॥ १७० ॥
अपराह्णेऽथ पल्यङ्क-विश्रान्तिगलितश्रमः । एष विज्ञापयांचक्रे, वेत्रिणा तपसः सुतः ॥ १७१ ॥ मातुः सहोदरो माया, मद्रमण्डलचन्द्रमाः । शल्यः कल्याणविक्रान्ति - द्वारि ते देव ! वर्तते ॥ १७२ ॥ जवात् प्रवेशयेत्युक्त्वा, प्रतीहारं महीपतिः । सानुजः संभ्रमाद्भूमि-मभ्यगात् कियतीमपि ।। १७३ ।। आयान्तमग्रतो वेत्रि - दत्तहस्तावलम्बनम् । आश्लि यति स्म भूमीन्द्र-स्तं मद्राणामधीश्वरम् || १७४ ॥ यथौचित्यं गतौद्धत्यमनोहारिप्रवृत्तयः । रचयांचक्रुराचार - मपरेऽपि १ नृपः, पक्षे पर्वतः । २ सौविदः - अन्तःपुररक्षकः । ३ प्रतिसीरा - जवनिका ।
Jain Education International
For Personal & Private Use Only
युधिष्ठिरसमीपे
शल्यस्या
गमनम् ॥
॥२१०॥
w.jainelibrary.org