SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नृपानुजाः ॥ १७५ ॥ प्रीतिपल्लवितानन्द-कन्दलो मेदिनीपतिः । निजासनसमानेऽथ, तं न्यवेशयदासने ॥ १७६ ॥ सकुटुम्बस्य तस्याथ, नाम गृह्णन् पृथक् पृथक् । पप्रच्छ कुशलोदन्त-मुदश्चत्प्रमदो नृपः ॥ १७७ ।। ऊचे मद्रपतिर्मदें, तस्य राजन् ! सनातनम् । स्वस्रीयो यस्य विश्वैक-मद्रकारो भवादृशः ॥ १७८ ॥ भगिन्यौ विश्वपाविन्यौ, कुन्ती माद्री च यस्य मे । ययोः सङ्गेन गङ्गाऽपि, प्रत्युत स्वं पुपूषति ॥ १७९ ॥ परं किमपि वक्तव्य-मस्ति रुन्द्धे त्रपा तु माम् । वच्मि किंचितथापि त्वां, नैव चेदुर्मनायसे ।। १८० ।। स्वाजन्यप्रणयेन त्व-मात्मीयमवगम्य माम् । प्रेषयांचकृषे दूतं, समित्यामन्त्रणाय मे ॥ १८१ ॥ किं तु दूतागमात पूर्व-मुर्वीचन्द्रः सुयोधनः । तेस्तैर्भक्तिक्रियारम्भ-उपरोधं मम व्यधात् ॥ १८२ ॥ उपस्थानं समीकेषु, तन्मयाऽस्मे प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तु, न चाहं वाचमात्मनः ॥ १८३ ।। किं सोऽपि पुरुषो? यस्य, न गीनिर्वाहशालिनी। किं नाम स मणिर्यस्य, नैव शाश्वतिकी प्रभा ॥ १८४ ॥ विमुच्य तदहं राजन् !, वाहिनीमदवीयसीम् । इत्याख्यातुमिहायात-स्त्वं प्रमाणमतः परम् ॥ १८५ ।। अथाजल्पदजातारिः, किं नामेदमसांप्रतम् ? । गान्धारेयोऽपि जामेय, एव ते ननु मातुल: ॥ १८६ ॥ तत्वया न पा कापि, कर्तव्या वज सत्वरम् । समराय भवद्दत्त-सौष्ठवः स प्रतिष्ठताम् ॥ १८७ ।। इत्युदीर्य तमौदोत्य-दर्शितस्त्रागतक्रियः। अजातशात्रवो देवः, प्रयाणायान्वमन्यत ॥ १८८ ।। स पादोप| ग्रहं कुन्ती-मानम्य चलितं ततः। यमौ तमनुगच्छन्तौ, स्वच्छन्दमिदमृचतुः॥ १८९ ॥ मातुलात्यन्तमौचित्य-च्युतमाका चरितं त्वया । कर्हिचिन्मुह्यति प्रायो, विदुषामपि शेमुषी ॥ १९० ॥ माद्री माताऽपि लोकेषु, किंवदन्त्याऽनया तव । १ मङ्गलम् । २ भागिनेयः । ३ पवित्रं कर्तुमिच्छति । ४ युद्धेषु । ५ उदात्तमेव औदात्यम् अत्यन्तमित्यर्थः । Education For Personal Private Use Only Wwwelry.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy