SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 98 पाण्डव- चरित्रम् ॥ उर्गः१२॥ कृष्णपाण्डवसैन्यप्रयाणम् ।। ॥२१॥ शिरस्त्रपाभराभुग्नं, कथमुन्नमयिष्यति ॥ १९१ ।। भीमोद्धतरमीभिस्ते, दुर्यशोभिमलीमसम् । आवामप्यास्यमार्यस्य, दर्शयि- व्यावहे कथम् ॥ १९२ ॥ शल्योऽप्याह स्म हे वत्सौ!, त्रूतं ययुधयोमतम् । निर्वाहं स्वगिरां कुर्वन् , करिष्यामि तदप्यहम् ॥ १९३ ॥ जजल्पतुर्यमौ तर्हि, कर्तुमर्हसि मातुल !। पदे पदे त्वमुत्साह-भङ्ग कर्णस्य संगरे । १९४ ॥ गिरं तामुररीकृत्य, कृत्यविदागिनेययोः । स्फुरितामन्दमन्दाक्षो,मद्रक्षोणिपतिर्ययौ । १९५ ।। . प्रतस्थेऽथ प्रगे प्रेङ्ख-त्पटीयःपटहारवा । कुरुक्षेत्रं प्रति क्षत्र-त्रातरौद्री वरूथिनी ॥ १९६ ॥ क्रमादुपकुरुक्षेत्रं, क्षोणिरेणूकरैर्दिशः। क्षिपन्तीव पिबन्तीव, पुञ्जयन्तीव साऽगमत् ।। १९७ ।। प्रसाररुचिरोदेशे, तस्मिन्ननुसरस्वति । निवासानाददाते स्म, पुण्डरीकाक्ष-पाण्डवो ॥ १९८ ॥ भारोत्तारकृतेऽप्युष्ट्र-पालकैरुपवेशितम् । चुकोश परितः क्षिप्त-लोलौष्ठमुखमौष्ट्रकम् ॥ १९९ ॥ क्रमयांचक्रिरे स्वैर-मश्ववारैः कुतूहलात् । विरंश्चिदुहितुः सान्द्र-सिकते सैकते हयाः ॥ २०० ॥ निरीक्ष्य मुरजित्केतुं, शकुन्तेश्वरमुच्चकैः। निजावासभुवः सर्वैः, सैनिकैरधिजग्मिरे ॥२०१॥ अन्यस्यावासभूभाग-मन्ये प्रागा-1 गता अपि । शावला-नोकहव्यूह-परीतमपि नाश्रयन् ।। २०२॥ अहंपूर्विकया सर्वैः, सर्वतः पृतनाचरैः । श्रिताः सरस्वतीतीर-भूरुहः शिशिरश्रियः ।। २०३ । केचिदालोक्य संप्राप्त-मनोज्ञवसतीन् परान् | यानभङ्गादपव्यस्ताः, सैनिकाः शुशुचुश्विरम् ।। २०४॥ भूरिलाभस्फुरल्लोम-रहंप्रथमिकागतः। तेनिरे विपणौ वेगा-नैगमैः पटमण्डपाः ॥ २०५ ।। द्रौहिणीलहरिव्यूह-विहारशिशिरीकृतैः । पीयमानश्रमस्वेद-वारयो मातरिश्वभिः॥२०६॥ दुमच्छायासु निद्राणा, विसंस्थुलित १ मन्दानम्-लज्जा । २ सरस्वत्याः । ३ गरुडम् । ४ द्रौहिणी-सरस्वती (?) ५ वायुभिः । ॥२१॥ For Personal Private Use Only Jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy