________________
98
पाण्डव- चरित्रम् ॥ उर्गः१२॥
कृष्णपाण्डवसैन्यप्रयाणम् ।।
॥२१॥
शिरस्त्रपाभराभुग्नं, कथमुन्नमयिष्यति ॥ १९१ ।। भीमोद्धतरमीभिस्ते, दुर्यशोभिमलीमसम् । आवामप्यास्यमार्यस्य, दर्शयि- व्यावहे कथम् ॥ १९२ ॥ शल्योऽप्याह स्म हे वत्सौ!, त्रूतं ययुधयोमतम् । निर्वाहं स्वगिरां कुर्वन् , करिष्यामि तदप्यहम् ॥ १९३ ॥ जजल्पतुर्यमौ तर्हि, कर्तुमर्हसि मातुल !। पदे पदे त्वमुत्साह-भङ्ग कर्णस्य संगरे । १९४ ॥ गिरं तामुररीकृत्य, कृत्यविदागिनेययोः । स्फुरितामन्दमन्दाक्षो,मद्रक्षोणिपतिर्ययौ । १९५ ।। . प्रतस्थेऽथ प्रगे प्रेङ्ख-त्पटीयःपटहारवा । कुरुक्षेत्रं प्रति क्षत्र-त्रातरौद्री वरूथिनी ॥ १९६ ॥ क्रमादुपकुरुक्षेत्रं, क्षोणिरेणूकरैर्दिशः। क्षिपन्तीव पिबन्तीव, पुञ्जयन्तीव साऽगमत् ।। १९७ ।। प्रसाररुचिरोदेशे, तस्मिन्ननुसरस्वति । निवासानाददाते स्म, पुण्डरीकाक्ष-पाण्डवो ॥ १९८ ॥ भारोत्तारकृतेऽप्युष्ट्र-पालकैरुपवेशितम् । चुकोश परितः क्षिप्त-लोलौष्ठमुखमौष्ट्रकम् ॥ १९९ ॥ क्रमयांचक्रिरे स्वैर-मश्ववारैः कुतूहलात् । विरंश्चिदुहितुः सान्द्र-सिकते सैकते हयाः ॥ २०० ॥ निरीक्ष्य मुरजित्केतुं, शकुन्तेश्वरमुच्चकैः। निजावासभुवः सर्वैः, सैनिकैरधिजग्मिरे ॥२०१॥ अन्यस्यावासभूभाग-मन्ये प्रागा-1 गता अपि । शावला-नोकहव्यूह-परीतमपि नाश्रयन् ।। २०२॥ अहंपूर्विकया सर्वैः, सर्वतः पृतनाचरैः । श्रिताः सरस्वतीतीर-भूरुहः शिशिरश्रियः ।। २०३ । केचिदालोक्य संप्राप्त-मनोज्ञवसतीन् परान् | यानभङ्गादपव्यस्ताः, सैनिकाः शुशुचुश्विरम् ।। २०४॥ भूरिलाभस्फुरल्लोम-रहंप्रथमिकागतः। तेनिरे विपणौ वेगा-नैगमैः पटमण्डपाः ॥ २०५ ।। द्रौहिणीलहरिव्यूह-विहारशिशिरीकृतैः । पीयमानश्रमस्वेद-वारयो मातरिश्वभिः॥२०६॥ दुमच्छायासु निद्राणा, विसंस्थुलित
१ मन्दानम्-लज्जा । २ सरस्वत्याः । ३ गरुडम् । ४ द्रौहिणी-सरस्वती (?) ५ वायुभिः ।
॥२१॥
For Personal Private Use Only
Jainelibrary.org