________________
५५
वाससः । ईश्वराणामपि स्वैरं, जनैरैक्ष्यन्त योषितः ॥ २०७ ॥ ( युग्मम् ) पीतैरत्यन्तमश्रान्तं, रोममार्गविनिर्गतैः । यशः क्षीरेरिवारीणां, फेनवारिभिरङ्किताः ॥ २०८ ॥ कौमुदीविशदे ब्रह्म-नन्दिनी पुलिनोदरे । वेल्लयांचक्रिरे वाहाः, स्वैरं वल्लभपालकैः ॥ २०९ ॥ ( युग्मम् ) विरेजुः कुञ्जराः काम-मुत्तीर्ण कुथकेतनाः । समूलोन्मूलिताशेष- पादपा इव पर्वताः ॥ २१० ॥ रुष्यन्नासन्नचारिभ्यः, सादिभ्यो विस्मृतश्रमः । महामात्रेण मत्तेभः कथंचित् प्रत्यरुध्यत || २११ ॥ काममध्वक्लमोत्तप्तं, नवमुक्ताफलोज्वलैः । सिञ्चति स्म वपुः कश्चित् करेणुः करशीकरैः ॥ २१२ ॥ निन्यिरे दूरमुद्भिन्न- कटान्ताः कटकाद्द्वजाः । कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् || २१३ ।। उपवाह्या न बाह्यत्वं प्रभिन्ना अपि लेभिरे । कलङ्कयति निःशङ्क, मदो हि न महीयसः || २१४ ॥ चलन् प्रत्यन्यमातङ्गं, कोपतोऽयमताङ्कुशः । सिन्धुरेन्द्रो धुनोति स्म, निषिध्यन्तं निषादिनम् ॥ २१५ ॥ हसन्त इव हेपाभि-हरिदश्वहरीन् हयाः । नदीवारिविहारार्थ-मवतेरुः सरस्वतीम् ।। २१६ ।। विस्मृत्य पयसः पान - मनारोहाद खेदवान् । सहेषमनुदुद्राव, द्रुतमश्वां हयेश्वरः ॥ २१७ || दन्तक्षोदैः पदाघातै-स्तारहेपारवोल्वणाः । बलादकलहायन्त, नीरतीरे तुरङ्गमाः || २१८ ॥ वारिविन्दूत्करैर्मुक्ता- मण्डितास्तरणा इव । तुरङ्गपतयः सद्य- स्तटोतीर्णा विरेजिरे ॥ २१९ ॥ दूरीकृतजनैर्नागा, हस्त्यारो हैरमर्पिणः । तीर्थे पृथक्पृथग्दूरं, निन्यिरे जलकेलये || २२० ।। मदाम्बुनिर्झरोद्गारी, करीन्द्रो इदिनीह्रदम् । कामं विलोडयामास, पयोधिमिव मन्दरः ॥ २२१ ॥ हठाकृष्टमुखाम्भोजः, क्षिपन् १ ब्रह्मनन्दिनी-सरस्वती । २ ( राजवाहकहस्तिनो मना अपि बाह्यत्वं न लेभिरे इत्यर्थः । ) ३ सूर्याश्वान् । ४ ' दन्तखादैः' इति प्रत्यन्तरपाठः साधुः । ५ ' स्नानोत्तीर्णा' इति प्र० ।
For Personal & Private Use Only
Jain Education International
www.janelibrary.org