SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५५ वाससः । ईश्वराणामपि स्वैरं, जनैरैक्ष्यन्त योषितः ॥ २०७ ॥ ( युग्मम् ) पीतैरत्यन्तमश्रान्तं, रोममार्गविनिर्गतैः । यशः क्षीरेरिवारीणां, फेनवारिभिरङ्किताः ॥ २०८ ॥ कौमुदीविशदे ब्रह्म-नन्दिनी पुलिनोदरे । वेल्लयांचक्रिरे वाहाः, स्वैरं वल्लभपालकैः ॥ २०९ ॥ ( युग्मम् ) विरेजुः कुञ्जराः काम-मुत्तीर्ण कुथकेतनाः । समूलोन्मूलिताशेष- पादपा इव पर्वताः ॥ २१० ॥ रुष्यन्नासन्नचारिभ्यः, सादिभ्यो विस्मृतश्रमः । महामात्रेण मत्तेभः कथंचित् प्रत्यरुध्यत || २११ ॥ काममध्वक्लमोत्तप्तं, नवमुक्ताफलोज्वलैः । सिञ्चति स्म वपुः कश्चित् करेणुः करशीकरैः ॥ २१२ ॥ निन्यिरे दूरमुद्भिन्न- कटान्ताः कटकाद्द्वजाः । कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् || २१३ ।। उपवाह्या न बाह्यत्वं प्रभिन्ना अपि लेभिरे । कलङ्कयति निःशङ्क, मदो हि न महीयसः || २१४ ॥ चलन् प्रत्यन्यमातङ्गं, कोपतोऽयमताङ्कुशः । सिन्धुरेन्द्रो धुनोति स्म, निषिध्यन्तं निषादिनम् ॥ २१५ ॥ हसन्त इव हेपाभि-हरिदश्वहरीन् हयाः । नदीवारिविहारार्थ-मवतेरुः सरस्वतीम् ।। २१६ ।। विस्मृत्य पयसः पान - मनारोहाद खेदवान् । सहेषमनुदुद्राव, द्रुतमश्वां हयेश्वरः ॥ २१७ || दन्तक्षोदैः पदाघातै-स्तारहेपारवोल्वणाः । बलादकलहायन्त, नीरतीरे तुरङ्गमाः || २१८ ॥ वारिविन्दूत्करैर्मुक्ता- मण्डितास्तरणा इव । तुरङ्गपतयः सद्य- स्तटोतीर्णा विरेजिरे ॥ २१९ ॥ दूरीकृतजनैर्नागा, हस्त्यारो हैरमर्पिणः । तीर्थे पृथक्पृथग्दूरं, निन्यिरे जलकेलये || २२० ।। मदाम्बुनिर्झरोद्गारी, करीन्द्रो इदिनीह्रदम् । कामं विलोडयामास, पयोधिमिव मन्दरः ॥ २२१ ॥ हठाकृष्टमुखाम्भोजः, क्षिपन् १ ब्रह्मनन्दिनी-सरस्वती । २ ( राजवाहकहस्तिनो मना अपि बाह्यत्वं न लेभिरे इत्यर्थः । ) ३ सूर्याश्वान् । ४ ' दन्तखादैः' इति प्रत्यन्तरपाठः साधुः । ५ ' स्नानोत्तीर्णा' इति प्र० । For Personal & Private Use Only Jain Education International www.janelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy