________________
चक्षे सबाष्पाक्षी, महाभाग !, निशम्यताम् ॥ २४ ॥ समुद्रविजयोऽमुष्या-मस्यामानकदुन्दुभिः। राम-दामोदरावस्या-मेतावन्येऽपि यादवाः ॥२५॥ चितासु विविशुः काल-कुमारभयभङ्गुराः। एतस्यां त्वहमप्यस्मि, विविक्षुः कृष्ण| सोदरा ॥ २६ ॥ (युग्मम् ) कुमारोऽथाब्रवीत् प्रत्य-ज्ञासिषं पुरतः पितुः । विशन्तु यत्र कुत्रापि, दुष्टान् ऋष्टास्मि तांस्ततः |॥ २७ ॥ तत्कर्षामि द्विषो नून-मपि वैश्वानरोदरात् । इति क्रोधेन मूढात्मा, वमृत्युमविचिन्त्य सः॥२८॥ देव! मा मेति | | सैन्याना-मुच्चैर्वारयतामपि । झम्पां कृपाणी दत्ते स्म, चितायां रामकृष्णयोः ॥ २९ ॥ युग्मम् ॥ क्षणाच्च भस्मसादासीत्ततस्तच्छोकविक्लवैः। भीतैश्च देवपादेभ्यः, सैनिकैरपि तत्कृतम् ॥ ३० ।। तदाकये क्षणान्नोऽभू-दुर्मिः शोकसागरः । क्रमेण च ययौ शान्ति, शत्रवोऽपि मृता इति ॥ ३१ ॥ दत्त्वा पत्युश्च बन्धोश्च, युष्माकं च जलाञ्जलिम् । सुता जीवयशा लेभे, वैरनिर्यातनासुखम् ॥ ३२ ॥
चिराय केचिदादाय, रत्नकम्बलकादिकम् । वस्तुजातमथाजग्मु-नैगमा नगरं मम ॥ ३३ ॥ तैर्जीवयशसोऽभ्येत्य, । रत्नकम्बलकास्ततः । दर्शयांचक्रिरे चक्रे, मूल्यं तेषां च भूरिशः ॥ ३४ ॥ तेनाथ तैरसंतुष्टैः, खेदादिदमुदी(दै)र्यत । राजपुत्रि ! पुरा ह्येते, द्वारकावासिभिर्जनैः ॥ ३५ ॥ इतोऽष्टगुणमूल्येन, याचिता रचिताग्रहम् । परमानिन्यिरेऽस्माभि-रत्र भूय- | स्तरेच्छया ॥ ३६ ॥ तन्महीपतिमात्रस्य, सैव द्वारवती वरम् । न त्वर्धचक्रिणोऽश्रीक-मिदं राजगृहं पुरम् ।। ३७॥ तैरित्यावेदितेऽपृच्छ-द्विस्मयात्तनयाऽपि नः । काऽसौ द्वारवती नाम, येयमित्थं विकथ्यते ? ॥ ३८ ॥ तेऽप्यूचुः श्रूयतां
१ वसुदेवः । २ निर्यातना-प्रतिकारः । ३ 'भूरि सा' इत्येकप्रतिपाठः सम्यक् प्रतिभाति ।
Main Education
or Personal & Private Use Only
www.jagelibrary.org