________________
86
जरासन्ध
दूतेन | समुद्रविजयसभायां कथितो वृत्तान्तः।।
पाण्डव-IIरीकराम्भोज-चारुचालितचामरम् ॥८॥ रन सिंहासनासीनं, सुनासीरमिवापरम् । सोऽन्तःसदसमद्राक्षीत् , समुद्रविजयं नृपम् चरित्रम् ॥ ॥९॥ (त्रिभिर्विशेषकम् ) जरासन्धस्य भूभानोः, प्रताप इव मूर्तिमान् । पर्वत्र गर्वशीतांशोः, सोऽग्रेनृपमुपाविशत् ॥१०॥ धर्मः१२॥ वाचालमौलिमाणिक्य-मुदश्चितविलोचनः । स राजानं जगादेति, यादवान्वयकौस्तुभम् ।। ११ ॥ राजंस्त्वामाह माहात्म्य
खवितामरपर्वतः । कीर्तिकृत्रिदशाधीश-मागधो मगधाधिपः ॥ १२ ॥ दारको तब गोक्षीर-पानपीनांसकुट्टिमौ । अस्मजा॥२०५॥
मातरं कसं, जन्नतुर्निवचेतसौ ॥१३ ।। तदागःपवमानेन, प्रेजितेऽस्मन्मनोवने । यदुवंशैकसंहार-कारी कोपाग्निरज्वलत् ॥ १४ ॥ सुताया जीवयशसः, पतिमृत्यूच्छलच्छुचः। लोचनाश्रुपयःपूरै-स्तस्मिन्नाज्यघटायितम् ॥ १५ ॥ ततः कालकुमारोऽस्मान् , कृतोद्योगान् व्यजिज्ञपत् । संरम्भस्तातपादानां, किं सुते सति मय्यपि ? ॥ १६ ॥ हुंकारेऽपि सति प्राणनिग्रहहिलोजसि | स्वयं संरभते हन्तुं, हरिः किं हरिणव्रजान् ? ॥ १७ ॥ ततः प्राप्यास्मदादेश-मावेशविवशः क्रुधः । स युष्मान् प्रत्यधाविष्ट, सिन्धुरानिव केसरी ॥१८॥ ततोऽस्मिन्नभ्यमित्रीणे, भिया यूयमनश्यत । उन्मीलिते वसन्ते हि, कीदृशाः शिशिरानिलाः ॥ १९ ॥ क्रौधान्धंभावुकोऽधाव-त्तदप्यनुपदी स वः। व्यज्ञप्यत चरैरेत्य, ततः कैश्चिद्दिनैरदः ॥ २० ॥
यत् कुमारः पुरो गच्छन् , क्वचित् परिसरे गिरेः। शून्यानेकस्थलं शून्य-रथेभाश्वीयसंकुलम् ॥ २१ ॥ निर्मानुषपरीवारं, स्कन्धावारमुदैवत । भीषणाभ्रंलिहज्वाला-जटिलांश्च चिताचयान् ॥ २२ ॥ युग्मम् ॥ नामग्राहं यद्नां च, क्रन्दन्ती परितोऽपि तान् । कांचिद्वर्षीयसीमेकां, सोऽद्राक्षीदतिदुःखिताम् ।। २३ ।। सोऽथ पप्रच्छ तां भद्रे!, किमेतदसमञ्जसम् । साऽऽच
१ इन्द्रम् । २ हतचित्तौ । ३ ‘प्रेखितो.' प्रतित्रय० । ४ प्रहिलं-ग्रहीतुमिच्छत् । ५ वृद्धाम् ।
॥२०५॥
Main Educ
a
tional
For Personal & Private Use Only
Mainelibrary.org