SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 34 भीपाण्डव चरित्रम् पर्गः१०॥ पाण्डवानां विराटनगरे वासः॥ ॥१७९॥ तस्यावधीर्य सैरंध्री, चाटूक्तिं विपवृष्टिवत् । हठादाकृष्य दोल्लि-माक्रोशमुखरा ययौ ।। ११६ ॥ विलक्षमनसा तेन, कीच- केन दुरात्मना । गच्छन्ती सा पदा पृष्ठे, ततः कोपादहन्यत ॥ ११७ ॥ दीनवक्त्रा भुवि न्यस्त-दृष्टिरमाविलेक्षणा । संसद्युपेत्य भूभर्तु-रिति चक्रन्द सा भृशम् ॥११८|| राजन्नन्यायदुर्वार-पावकप्रावृडम्बुदः (द)। त्वमेव भुवनेऽमुष्मिन् , सर्वदुर्वृत्तशासिता ॥ ११९ ॥ पूत्करोमि पुरः कस्य ?, बभूव शरणाद्भयम् । धराधीश ! यदन्यायं, त्वदीया एव कुर्वते ॥ १२० ॥ स्वप्रतिज्ञातनिर्वाह-कोविदाः सत्यवादिनः। परोपकारकधना, भुवि प्रच्छन्नचारिणः ॥ १२१॥ ऊर्जस्वलभुजौर्जित्या, धर्मधामान्यमर्पणाः। गन्धर्वाः पतयो यस्याः, पञ्च पञ्चाननोपमाः ॥१२२ ॥ व्यलीकरहितां तां मा-मनाथामिव दुर्मदः । पतिव्रतां पदा पृष्ठे, पापीयान् कीचकोऽवधीत् ।। १२३ ।। (त्रिभिविशेषकम् ।) नियतं तेऽपि कुत्रापि, न सन्त्येव मम प्रियाः। भवेयुश्चेन्निहन्येत, स्पृशन्नेवैप मां पदा ।। १२४ ॥ । भृकुटीभङ्गभीमास्यो, दृशा धर्मात्मजन्मना । मारुतिस्तं क्रुधा हन्तु-मुत्थास्यन् विनिवारितः ॥ १२५॥ ततो ज्ञातेयदाक्षिण्यात् , किंकर्तव्यत्वमोहिते । किंचिदप्रतिपेदाने, राज्ञि तूष्णीकताजुपि ॥ १२६ ।। असंस्तुत इवोत्थाय, मध्येसंसयुधिष्ठिरः। औदासीन्यजुपा वाचा, सैरंध्रीमित्यभापत ! १२७ ।। युग्मम् ।। तादृशास्तव चेत् सन्ति, प्रिया वदसि याहशान् । ते न नाम सहिष्यन्ते, त्वां प्रत्यविनयं द्विपः ॥ १२८ : तद्गच्छ गच्छ सैरंधि!, स्वस्थानं किं नु रोदिपि ?। विद्धि कीचकमन्याय-दावपावककीचकम् ॥ १२९ ॥ उदासीनवदित्युक्ता, द्रौपदी धर्मसूनुना । संवृत्य शोकसंरम्भ-मन्तःपुर १ अश्रुव्याप्तनेत्रा । २ 'दुर्दावपाव' प्रतिद्वय । ३ वैष' इति प्रतित्रयपाठो न सम्यक् । ४ कीचको-वंशः । ॥१७९॥ Bain Educ a tional For Personal & Private Use Only inelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy