________________
कौरव
बीपाण्डव चरित्रम् ॥ धर्मः१२॥ ॥२२॥
सजता। मैन्यद्वयस्य वर्णनम् ।।
118 शोभते स्म स तैर्नृपः ।। ४८६ ॥ कातरान् विमनीकुर्व-शूरान् कण्टकयस्ततः । जम्भे दुन्दुभिध्वानो, दिग्निकुञ्जोदरंभरिः ॥ ४८७ ॥ आधाय पुरतो भीष्म, भीष्ममिष्वासकर्मणा । कौरवीयाऽचलन् सर्व-पथीना सा वरूथिनी ॥ ४८८ ॥ केननानि पराश्चन्ति, पवनैः प्रातिलोमिकैः । कौन्तेयानीकिनीभीत्या, नश्यन्तीव चकासिरे ॥ ४८९ ॥ अस्मद्विरोधिनोऽम्भोदान , बिभर्तीदमिति ध्रुवम् । पांशुभिनभसो लक्ष्मी-रक्षुद्यत बलोद्धतः ॥ ४९० ॥ कस्याप्यौद्धृत्यमन्यस्य, वयं न हि सहामहे । इतीव दन्तिभिर्दानै-नीयते स्म शमं रजः॥ ४९१ ॥ आयुधान्यायुधीयानां, पतङ्गकरसंगमात् । साक्षानिरीक्ष्य- माणाग्नि-दैवतानीव रेजिरे ॥ ४९२ ।। क्षयार्णव इवोद्वेलः, क्षणात् कुक्षिभरिदिशाम् , बलौघः सोऽपि संग्राम-भूमिसीमानमागमत् ॥ ४५३ ।। बलैरलम्बुस (प) प्रष्ट-खेचराणामलंकृता । पाण्डवानीकमभ्यस्थात् , कृतव्यहा चमूरसौ ॥ ४९४ ॥
तैस्तैरन्योऽन्यविच्छेद-पूरणप्रवणारवैः । विरामरहितोदाम-प्रवृत्तनिनदैरिव ।। ४९५ ।। मिथः पीतप्रतिध्वान-रन्तर्मनान्यनिस्वनैः। प्रणेदेऽथ रणातोयैः, सैन्ययोरुभयोरपि ।। ४९६ ॥ (युग्मम् । ) तर्जयन्त इब क्रोधा-न्मरुत्प्रेङ्खोलनैमिथः । अनीकद्वितयस्यापि, विराजन्ते स्म केतवः ॥ ४९७ ।। स्वामिवैरण वैराय-माणा इव परस्परम् । द्वयोरपि वरूथिन्यो-| रम्बरे रेणवोऽमिलन् ॥ ४९८ ।। पूर्वशौण्डीरदोर्दण्ड-चण्डिमस्तवपूर्वकम् । जनकस्यावेदानाङ्क-नामोद्गारपुरःसरम् ॥ ४९९ ।। शश्वत्प्राप्ताद्भुतस्वामि-प्रसादस्मरणोत्तरम् । प्रस्तुतस्तुतिकर्मभ्यः, संगरोत्साहहेतवे ।। ५०० ।। उभयोरप्यनीकिन्योः, सुभटैः | समरोद्यतैः । प्रदीयन्ते स्म बन्दिभ्यो, भूपणानि यथोचितम् ॥ ५०१॥ (त्रिभिर्विशेषकम् ) द्वयेऽपि भर्तुरादेशात् , कथं
१ 'वृतः' प्रतिद्वय० । २ पश्चाञ्चलन्ति । ३ नमः । ५ अवदानं-पराक्रमः ।
॥२२१॥
in Educ
a
tional
For Personal & Private Use Only
TMainelibrary.org