SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ PHY स्तुरङ्गेन्द्राश्चकासिरे । कल्लोला इव कूलिन्याः, परीताः पद्मिनीदलैः ॥ ४७२ ॥ संप्रत्यमङ्गलं बाष्प-निपातो मा स्म भूदिति । ऊर्द्धपक्ष्मपुटप्रान्तं, वितन्वत्याः पदक्रमम् ॥ ४७३ ॥ करिष्यति प्रिये सिद्धिं, सरकं स्खलनात् पदः। पपात पाणेः कस्याश्चिदलात् कनकभाजनम् ।। ४७४ ॥ (युग्मम् ) कस्यापि कुर्वतो वीर-कवलं गृहकुक्कुरः। कृतं करे करम्भस्य, भ्रंशयामास भाजनम् ॥ ४७५ ॥ दिमङ्गलेषिण्या-चलन्त्याश्चटुलक्रमम् । हारस्तुत्रोट कस्याश्चित् , पत्यौ संग्रामगामिनि ॥ ४७६ ॥ उन्मीलति क्षुते नासां, विधर्तुं धावतो जवात् । प्रिये चलति कस्याश्चित् , सस्रंसे वलयं करात् ।। ४७७।। प्रक्षेप्तुमनसः प्रीत्या, दूर्वादि पतिमूर्द्धनि । अस्रलुप्तदृशोऽन्यस्याः, पतति स्म तदन्यतः ।। ४७८ ।। परस्याः कुशली युद्धा-दागच्छेरिति भारती । आपृच्छमाने कान्तेऽश्रु-पूरैनिन्ये वृथार्थताम् ।। ४७९ ।। आपृच्छय गच्छतः प्राण-नाथस्य वलिताननम् । कस्याश्चित् कृपणैदृष्टि-निपातैर्निगडायितम् ॥ ४८० ॥ धृतधारालवैरत्वा-युद्धश्रद्धावशादपि । दर्पाच्च दुनिमित्तानि, तानि तान्यवहेलयन् ।। ४८१ ॥ तुलामिव रविर्जेतुं, जीमूतानिव पाण्डवान् । अथारोहन्महाबाहुः, स्यन्दनं कुरुनन्दनः ।। ४८२ ॥ (युग्मम् ) सन्जितस्वस्त्रयानाधि-रोहिणः कव-: चाश्चिताः । मूर्तिमन्त इवोत्साहा-चापवेदा इवाङ्गिनः॥ ४८३ ॥ द्रोणाचार्य-कृपाचार्य-प्रमुखाः सामवायिकाः। कनीयांसश्च दग्धारि-वना दुःशासनादयः ॥ ४८४ ॥ शल्य-प्राग्ज्योतिषाधीश-जयद्रथपुरःसराः । भूमीभुजश्च तं मुक्त-पर्यायं पर्यवीवरन् ॥ ४८५ ॥ (त्रिभिर्विशेषकम् ) ग्रहैरिव ग्रहाधीशः, स्वयूथैरिव यूथपः । पुण्डरीक इवाम्भोजैः, १ मद्यपात्रम् । २ वीरं-करम्भः । ३ सामूहिकाः । Jein Education For Personal & Private Use Only www.sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy