SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पाण्डवपरित्रम्॥ र्गः११॥ दुतेन कृष्णस भायां १९४॥ कथितो वृत्तान्तः॥ गले बलात् ॥ ८४ ॥ विदुराद्यैस्तदा वीक्ष्य, तं तथा गलहस्तितम् । समीरजन्मनो मेने, संधी निर्वाहशालिनी ॥ ८५॥ वैरिभूधवसंबाध-बारकां द्वारकां ततः। सोऽभ्येत्य पाण्डवोपेतं, पुण्डरीकाक्षमैक्षत ॥ ८६ ॥ स्वस्तिगर्भमुखाब्जेन, निविश्याने गदाग्रजम् । अभ्यधीयत गान्धारी-सुतोदन्तः पुरोधसा ॥ ८७ ॥ देव ! दोर्गविते तस्मिन् , साम निर्नाम नश्यति । अम्माकुम्भ इव क्षिप्तो, दीप्ते दवहुताशने ॥ ८८॥ दीपयेत् प्रत्युत प्रायः, साम शौण्डीरिमोद्धतान् । अलं ज्वलति सप्ताचिः, सर्पिषा तर्पितः खलु ।। ८९ ॥ सैप निःशेषभूपाल-मौलिलालितशासनः। तृणाय न श्रियं शातं-मन्यवीमपि मन्यते ॥ ९० ॥ राजानस्तेन संमान-दानैरानन्दितास्तथा । चक्रयथोपकुर्वाणाः, प्राणानपि न किंचन ॥ ९१ ॥ हियन्ते स्म तथा तेन, भीष्माद्या अपि भक्तितः । यथा तुल्येऽपि वात्सल्ये, तस्यैव जयकाटिणः ॥ ९२॥ चतुरङ्गचक्रान्त-विश्वविश्वंभरातलः । नाकनायकमप्येष, करदीकर्तुमिच्छति ॥ ९३ ॥ चतुर्भिरपि तन्नाय-मुपायैवत साध्यते । दम्यते क्वापि केनापि, किं केसरिकिशोरकः ? ॥ ९४ ॥ गजेन्द्रसज्जनं वाह-वाहनं पत्तिवीक्षणम् । रथनिर्माणमित्युच्चै-स्तत्पुरे समरोद्यमः ॥ ९५ ॥ मया विष्णुर्मया जिष्णु-र्मया भीमो मया यमौ । तपासूनुर्मयेत्येवं, त्रियन्ते तद्भटैर्भटाः ॥ ९६ ॥ कृच्छ्रेणैव ततो नैद-युगीनभुजताण्डवैः । पाण्डवैर्देवपादैश्च, यद्यादीयेत मेदिनी ॥ ९७॥ इत्याख्याय स्थिते तस्मि-नग्रण्यामग्रजन्मनाम् । विकूणितमुखाम्भोजः, कैट भारिरभाषत ॥ ९८ ॥ पुराऽपि ज्ञातमेवैतत्, कार्य दण्डैकगोचरम् । दूतस्तु प्रहितोऽस्माभि-लोकनिर्वादभीरुभिः ॥ ९९ ॥ तस्य धीरधुरीणस्य, न नाम तदसांप्रतम् । १ प्रतिज्ञा । २ इन्द्रसंबन्धिनीम् । ॥१९४॥ JainEducaITAation For Personal & Private Use Only Trainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy