SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 63 भीमः शमितकिर्मीर-हिडम्ब-बक-कीचकः । न कस्य समरारम्भ-पर्वसर्वकषो भुवि ? ॥ ६९ ॥ सुशर्मा यस्य दोःकर्म, वीक्ष्य दक्षिणगोग्रहे । तदानीं भवतः किं न, प्राभृतीकृतवान् भियम् ? ॥ ७० ॥ निहत्य हेलया येन, सदर्प वृषकर्परम् । मनश्च तव मृत्युश्च, संकथां कारितौ मिथः ॥ ७१ ॥ विधाय कीचकध्वान्त-विध्वंसं येन भास्वता । निर्ममे पिच्छिलच्छायः, सुदेष्णामुखचन्द्रमाः ॥ ७२ ।। विद्विषामर्जुनच्छाय-मर्जुनस्य शिलीमुखाः । मलीमसं वितन्वन्ति, कीर्तिकैरविणीवनम् ।। ७३ ।। अस्तमस्तमहीभ्रेण, प्रत्यूष इव पूषणम् । क्षिप्तमिन्द्रं विपक्षेण, यः पदे स्वे न्यवीविशत् ॥ ७४ ॥ भानुमत्यां रुदत्यां यो, ज्येष्ठबन्धोर्निदेशतः । त्वां मृगेन्द्रादिव मृग, गन्धर्वेन्द्रादमोचयत् ।। ७५ ।। ह्यस्तने गोग्रहे येन, त्वं नगा एव केवलम् । मोचयांचक्रिरेऽस्त्राणि, वस्त्राणि च शरोत्करैः ॥ ७६ ॥ किमाचक्षे रिपुक्षोद-विलक्षनियमौ यमौ । गृहीतस्तु नताराति-जीवितं सुनयौ न यौ ॥ ७७ ।। ज्येष्ठभ्रातुः सरस्वन्त, इवाज्ञावेलया धृताः । ते चत्वारोऽप्यहंकार-द्वीप न प्लावयन्ति ते ॥ ७८ ॥ अर्पयिष्यसि तन्नृनं, काश्यपी शिरसा समम् । लोभोऽयं लम्भयेत् प्राण-संशयं हि गुरूनपि ।। ७९॥ इत्युक्तवान् स वाग्ब्रह्म-प्रौढिमाढ्यंभविष्णुधीः। स क्रुधा धार्तराष्ट्रेण, संरम्भादभ्यधीयत ॥८०॥ दूतत्वाच्च द्विजत्वाच्च, | त्वमवध्योऽसि भूभुजाम् । तेन यद्रोचते तुभ्यं, ब्रूहि तद्राह्मणब्रुव ! ॥ ८१ ॥ वैरिणां तु पुरः कोऽपि, यदि स्यात्तस्य तद्भुवम् । एवं जल्पत एव द्राक, छिन्नैव रसना भवेत् ।। ८२ ॥ किं तु चेत्ते विशिष्टत्व-मस्ति किंचित्ततो मम । सवैकुण्ठान् कुरुक्षेत्रे, दर्शयेथाः पृथासुतान् ॥ ८३ ॥ इति व्याहृत्य विस्फूर्ज-त्कोपाटोपारुणेक्षणः। व्यसाक्षीत्तं पतिः क्षोणे-हियित्वा १ श्वेतच्छायम् । २ सूर्यम् । ३ समुद्राः । ४. कृष्णसहितान् । Jain Education Promotional For Personal & Private Use Only www.sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy