SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मीपाण्डवचरित्रम् ॥ सर्गः ११ ॥ ॥१९३॥ 62 ॥ ५३ ॥ प्रच्युतप्रभुशक्तेर प्युत्साहे मतिशालिनः । कामं धर्मः सुखस्येव, जयस्य प्रतिभूर्नयः ॥ ५४ ॥ भूयांस चापि मादृक्षा-स्तादृशां सहचारिणः । श्रियं बृहत्सहायश्च कलयत्यमहानपि ॥ ५५ ॥ नातिदुर्लम्भमम्भो हि, वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्ष - मम्भोराशौ निदेशिनि ॥ ५६ || वर्धयिष्यसि पैशुन्यं, त्वं तु केवलमात्मनः । उलूक इव वैराय-माणः किरणमालिनः ॥ ५७ ॥ तां निशम्य गिरं तस्य, कम्पमानाधरः क्रुधा । कामं ताम्रीभवच्चक्षु रम्यधत्त सुयोधनः ॥ ५८ ॥ ब्रह्मन्नजिह्मवानह्मन्, वचस्ते प्रतिभासते । कर्कन्धूफलवत् पूर्वं कोमलं कठिनं ततः ॥ ५९ ॥ को भुवं मद्भुजस्तम्भ - न्यस्तामुत्तारयिष्यति ? । प्रक्षिप्य कवलं कुम्भ- मुखात् क इव कर्षति ॥ ६० ॥ को नाम केशवः ? के च पाण्डवाः पुरतो मम ? । को नाम चन्द्रमाः ! के वा, तारकास्तरणेः पुरः १ ॥ ६१ ॥ हरिर्मत्कार्मुकोन्मुक्त-मार्गणत्रणितो रणे । द्वेधापि वेदनाविष्टः क्रोष्टेव स भविष्यति ॥ ६२ ॥ खगाधीशध्वजोऽप्येष मामकीनैः खगोत्करैः । बलीकरिष्यतेऽवश्यं, खगानां समराङ्गणे ॥ ६३ ॥ इत्युपश्रुत्य तद्वाच- मुदञ्चितमवाञ्श्चयन् । बलादमर्पणो रोष -मग्र जैन्माग्रणीर्जगौ ॥ ६४ ॥ लक्ष्मीभुजा भुजोत्कर्ष - संहर्षः क इवैष ते १ । आकाशमणिना कीट-मणेः स्पर्द्धा कणोऽपि कः १ ॥ ६५ ॥ अरिष्ट - केशि- चाणूरा - नाहुतीकृत्य यः पुरा । कंसं पूर्णाहुतिं चक्रे, स्वतेजोजातवेदसि ।। ६६ ।। आस्तां तावत् स निःशेष- द्विषद्दावाग्निवारिदः । सोढारः केन वोढारश्चण्डतां युधि पाण्डवाः ? ॥ ६७ ॥ तपःसुतशमाम्भोदा - दुत्थितः कोपपावकः । दुर्निवापो रिपुस्त्रैण - बाष्पपूरशतैरपि ।। ६८ ।। १ गरुडध्वजः - कृष्णः । २ बाणसमूहैः । ३ ब्राह्मणाप्रणीः । ४ कृष्णेन । Jain Education International For Personal & Private Use Only दूतदुर्योधनयोः संवादः ॥ ॥१९३॥ wjainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy