SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 65 वीक्षितुं समरोत्सङ्ग-रङ्गमुद्यच्छते स यत् ॥१०॥ आत्मनश्च रिपूणां च, यददृष्दैव दोर्बलम् । अर्थ्यते पृथिवी सा हि, शूराणां महती त्रपा ॥ १०१ ॥ तत्प्रदत्तां महीमेता-मस्माकमपि गृह्णताम् । कामं हसिष्यते राज-गोष्ठीषु भुजसौष्ठवम् ॥ १०२ ॥ न नाम निर्जितामन्यै-लक्ष्मी कान्ति दोभृतः । वयं हि निहतैर्नागे-राहारं कुरुते हरिः ॥ १०३ ॥ भीमोऽभ्यधाद्भुवस्तेन, रमणीयमनपणम् । अन्यथा हि कथं मे स्यात् , सङ्गरोऽयमभङ्गरः?॥१०४॥ शिरःसरोरुहाकीणे-विरोधिरुधिरासवैः। हरिष्याम्यद्य मेदिन्याः, स्वभारवहनक्लमम् ।। १०५ ॥ पार्थोऽपि प्रथमानाङ्ग-वेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं, भाग्यैर्जागरितं मम ॥१०६॥ निर्वाप्येत रणश्राद्धः, कौरवैरेव मे भुजः । न सस्कृतसौहित्य-स्तृप्यतीभः कराम्भसा ॥१०७।। आदीयते स्म तैः साकं, कृष्णाकेशांशुकैः क्षितिः। गृह्णन्तः केवला मेव, वयं लजामहे न किम् ? ॥१०८॥ तत्तां प्रत्याहरिष्यामो, जीवितैः सह विद्विपाम् । तत्कीर्तीः सुचिरोपात्ताः, कलान्तरपदे पुनः ॥१०९।। यमावप्यूचतुः काल-द्विजिह्वरसनोपमौ । संहतु ताम्यतः कामं, शात्रवानावयोभुजौ ॥ ११ ॥ धर्मजोऽथाब्रवीद्धन्धु-वधाय किमु धावति । मनो मे ? किं तु कार्यऽस्मिन् , दैवदृष्टे करोमि किम् ? ॥१११ ॥ सर्वैः सञ्जीक्रियन्तां तत् , पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृ-वधपातकमप्यसौ ॥११२ ॥ इत्यादेशात्तपःसूनो-देवस्य च मुरद्विषः । प्रस्थानाय नृपः सेनाः, सजीकर्तुं प्रचक्रमे ॥ ११३॥ अन्येधुधृतराष्ट्रस्य, सारथिः संजयाभिधः । प्रतीतः प्रतिदौत्याय, तपःसुतमुपागमत् ॥ ११४ ॥ सोऽथ सान्त्वमयैर्वाक्य-रभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां, भाषते भूप ! मद्गिरा ॥ ११५ ॥ त्वं विवेकस्य धर्मस्य, नयस्य १ युद्धश्रद्धालुः । For Personal Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy