________________
पाण्डव - बरित्रम् ॥
सर्गः १९ ॥
॥ १९५॥
66
विनयस्य च । एक एवाकरः शङ्ख-मुक्तादीनामिवार्णवः ॥ ११६ ॥ तत् करौ कुड्मलीकृत्य, वत्स ! किंचित्वमुच्यसे । कन्या इवनियुज्यन्ते, पात्रे हि गुरुभिर्गिरः ।। ११७ ।। वाचो मेऽस्मिन् पुनः सर्वा ग्रावणीव शिलीमुखाः । कुण्ठीचभूवुरुल्लुण्ठे, शाठयधानि सुयोधने ॥ ११८ ॥ स्वयमासन्न एवास्य, पातः पातकिनस्ततः । पित्तज्वरी चिरं हार-हूरादिद्विट् किमेधते ? ।। ११९ ।। वंशस्येव खलु प्रांशो - रप्यनम्रत्वशालिनः । बहिःसारस्य दुर्वार, एव भङ्गः पदे पदे ।। १२० ।। अकीर्तिपटहं विश्वे, दास्यसे तत् किमात्मनः ? | महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ १२१ ॥ दीप्रस्यापि विवेकस्य, तमः - संपर्कशालिनः । महिमा मिहिरस्येव, बंहीयानपि हीयते ॥ १२२ ॥ विरोधयति लोभेन, धर्ममेकोऽपरः पुनः । लोभं त्यजति धर्मार्थ-मन्तरं तदसत्सतोः ।। १२३ ।। वरं वनं वरं भिक्षा, क्षुद्ररं मरणं वरम् । न तु श्रीर्बन्धुसंघात - घातपातकपङ्किला ।। १२४ ।। द्वेष्टि बन्धून् धनस्यार्थे, बन्धुद्वेपे धनक्षयः । तस्माद्धन्धुविरुद्धानां न धनं न च बान्धवाः ।। १२५ ।। रणस्य च गतिर्देवी, कस्तत्र जयनिश्चयः १ | जीयन्ते जातु दोर्वीर्य-स्फूर्तिमन्तोऽपि दुर्बलैः ॥ १२६ ॥ शाश्वतिक्यः श्रियः पिक्य, इव नावेक्षिताः क्वचित् । अकीर्तयः पुनः काक्य, इवावस्थास्तवश्विरम् ॥ १२७ ॥ तद्विवेकमनुस्मृत्य, कृत्यं मनसिकृत्य च । हातुमर्हसि धात्रीश !, विरोधं सह बन्धुभिः ॥ १२८ ॥
इति श्रुत्वा रिपुण - दुर्जयः संजयोदितम् । धर्मभूरभिधत्ते स्म, स्मितस्तत्रकिताधरः ॥ १२९ ॥ आर्य संजय ! जीवातु- धर्मस्य यशसोऽपि च । तातेन न्यायनिर्णिक्त-मुक्तमायैतिपेशलम् ॥ १३० ॥ शौण्डीराणां तु धर्मोऽयं, न खलु क्वापि ( १ हारहूरा - द्राक्षा । ) २ चन्द्रस्य । ३ स्थिराः । ४ परिणामसुन्दरम् |
Jain Education international
For Personal & Private Use Only
i:
कृष्णपाण्डवानां युद्ध
सजता ।
संजयस्य
युधिष्ठिर
समीपे
कथनम् !!
॥ १९५॥
jainelibrary.org