________________
ण्डवत्रम् ॥
१३॥
१४४॥
164 निर्भर: । निर्यनङ्गेष्वपर्याप्तः, कोपजन्मेत्र शोणिमा || ६५८ ।। युगान्ताशनिदेशीयैः क्रमात् कर्णशिलीमुखैः । कामं लोक इवाकारि, तपसः सूनुराकुलः ।। ६५९ ।। तूणादात्तं न संधातु- माक्रष्टुं च न संहतम् । न चाकुष्टं शरं मोक्त-मीश्वरोऽभूधिष्ठिरः || ६६० ॥ केवलं कर्णनिर्मुक्त-मार्गणत्रणशोणितैः । भीमाग्रजो बभाराङ्गं, जितपुष्पितकिंशुकम् ।। ६६१ ।।
तं कर्णेन तथा मध्य - मानमालोक्य केशवः । स्पष्टाक्षेपैरभाषिष्ट, वचोभिः कपिकेतनम् || ६६२ ।। धिक् ते कोदण्डपाण्डित्यं धिक् च दोर्दण्ड चण्डताम् । धिग् धिक् शौण्डीरमानित्वं, धिग् धिक् ते पुरुषव्रतम् ।। ६६३ ।। अखण्ड भुजदण्डस्य, पश्यतो यस्य वैरिभिः । ज्येष्ठबन्धुः किमप्येवं प्राप्यते प्राणसंशयम् || ६६४ ॥ न्यस्तपूर्वी धनुर्विद्या-मात्मनोऽप्यधिकां त्वयि । अद्येन्द्रसदसि द्रोणो, गुरुर्लजिष्यते ध्रुवम् ।। ६६५ ॥ भृशं पञ्चोत्तरे पौत्र-शतेऽपि त्वयि वत्सलः । अद्य भीष्मपामुचैर्मुमुक्षुरपि वक्ष्यति || ६६६ ।। लोकेन समरालोक - विलीनहृदयस्य ते । सारथ्यं प्रथयन् पार्थ !, हसिष्येऽहमपि स्फुटम् ।। ६६७ ।। त्वत्पदे हन्त कुन्ती चेत् कन्यां कांचिदसोध्यत । ततस्तस्याः पतिर्नून - मरक्षिष्यत्तपः सुतम् ॥ ६६८ ॥ इत्याद्यम्भोजनाभेन, तर्जितो मुहुरर्जुनः । धावति स्मानुराधेय-ममर्ष इव मूर्तिमान् ॥ ६६९ ॥ स धावन् वृषसेनेन, राधेयतनुजन्मना । क्षणं मार्गमेणेत्र, सिन्धुरः प्रत्यरुध्यत || ६७० || अभिमन्युवधस्मृत्या, तरङ्गितरयोऽर्जुनः । तूलशैलमिवाकृच्छ्रा - तं ममन्थ महाबलः ।। ६७१ ।। तदीयवधनिर्भिन्न चेतास्त्यक्त्वा तपः सुतम् । राधासूनधाविष्ट, स्पष्टकोपोsनु फाल्गुनम् || ६७२ ।। तस्मिन् विस्मापिताशेष- विश्वे दोः स्तम्भजृम्भितैः । आगच्छति जवाच्छौरि
१ प्रलयामिसदृशैः ।
Jain Education International
For Personal & Private Use Only
युद्ध
वर्णनम् ॥
॥२४४॥
ainelibrary.org