SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Jain Education f 165 खोचत् सव्यसाचिनम् ॥ ६७३ || पार्थ ! नन्वेति राधेयः, श्वेताश्वः शल्यसारथिः । नागकक्षा ध्वजः साक्षा-दिव वीरो रसः पुरः || ६७४ || आजन्मकार्मुकाभ्यास- तारतम्यं द्वयोरपि । इदानीं युवयोर्जन्य - दक्षयोर्लक्षयिष्यते ।। ६७५ || मा पुनः सिंहिकानूनु-कान्तस्येव विवस्त्रतः । कर्णरुद्धस्य तेजस्ते, समस्तमपि गात् क्वचित् ॥ ६७६ ।। इत्युदीर्य मुकुन्देन वचसा सव्यसाचिनः । नोदिताश्रो रथः कर्ण - रथं प्रत्यचलज्जवात् ।। ६७७ ।। संमुखीनौ तदाsन्योऽन्यं, धन्विनौ तौ रुषाऽरुणौ । वासरादौ तुपारांशु - भास्कराविव रेजतुः ॥ ॥ ६७८ ॥ किंकिणीजालवाचालौ, विलोलध्वजपल्लवौ | आह्वासातामिवान्योऽन्यं, रथावपि तयोस्तदा ।। ६७९ ॥ तावुभावनुरूपारि - लाभलम्भितसंमदौ । अभूतामुच्चरोमाञ्च - टत्कञ्चकबन्धनौ ॥ ६८० ॥ संपरायरसोद्रेका-दुल्लसन्मौलिकुन्तलः । राधेयोऽथाभ्यधात् क्रोध - पाटलाक्षः किरीटिनम् ॥ ६८१ ॥ अर्जुन ! द्रुतमेहि, मा स्म मन्थरतां गमः । ओजस्वी खलु वीराणां कवीनां च पदक्रमः || ६८२ ।। प्रवीरानपरान्नित्यं निघ्नतां ते पतत्रिणाम् | अभ्यासोऽभूदियत्कालं, तत्फलैस्त्वद्य भाविता ।। ६८३ ॥ त्वामहत्वा जगत्येक - वीरंमन्यमनारतम् । कषितानेकवीरोऽपि न प्रीयेऽहं निजौजसा । ६८४ ॥ निर्दग्धनिखिलक्षोणी- रुहपक्षोऽपि लक्षशः । को नाम दहनो हन्त, महीधरमनिर्दहन् || ६८५ ।। तदस्ति तव चेत् किंचि-दूर्जितं भुजदण्डयोः । तत् कुण्डलय कोदण्डं, नन्वेष न भविष्यसि ॥ ६८६ ।। भारद्वाजं गुरुं किंतु मा स्म तं हन्त लज्जय । न्यासीचक्रे मुदा येन, कार्मुकोपनिषत्त्वयि ॥ ६८७ ॥ भग्नोर्वीशद्रुमवस्य, १ कक्षा- वस्त्रम् । २ युद्धदक्षयोः । For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy