SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ रिपाण्डववरित्रम् ॥ र्गः १८ ।। । ॥३००॥ 304 प्रभो ! ॥ १९ ॥ किं त्वर्थोऽतीन्द्रियज्ञान- शेवधीनां भवादृशाम् । न कोऽपि क्षेत्रकालाभ्यां दवीयानप्यगोचरः ॥ २० ॥ तद्वनेऽभूद्यथा मृत्युः, शयालोर्वनमालिनः । जराङ्गजन्मनाऽनेन, तथा नः कथितः स्वयम् ॥ २१ ॥ तत्कृते जलमाहतुं, गतोऽभूत्तु हली तदा । तत्कथां श्रोतुमिच्छामः, स्वामिन्नाख्यातुमर्हसि ॥ २२ ॥ अथेत्यव्याहतज्ञानो, व्याजहार मुनीश्वरः । बलः सलिलमादाय, केशवान्तिकमाययौ || २३ || जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वरम् । स्फीतमस्तीदमानीत-मम्भः सुरभि शीतलम् ।। २४ ।। तत् प्रक्षाल्य क्षणादास्यं, कणेहत्य निपीय च । दूरकान्तारसंचार - सूतिः श्रान्तिर्विनीयताम् || २५ || अव्याहरति कंसारौ, सीरभृत् पुनरब्रवीत् । किमु रुष्टोsस्यरिष्टारे, कालक्षेपान्मनागपि ? ||२६|| एप तेऽसांप्रतं रोषः, सांप्रतं तु प्रसीद मे । देशे दवीयसि प्राप्ति-वारिणोऽत्रापराध्यति ॥ २७॥ तथाप्यस्मिन्नजल्पाके, सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः, शेतां नामैप तन्मना ||२८|| इत्यालोच्य स्थितः कृष्णं, परितः कृष्णमक्षिकाः । भ्रमन्तीर्वीक्ष्य संभ्रान्तः, सोऽपि ( प ) निन्येऽवगुण्ठनम् ॥ २९ ॥ ततोऽपश्यदपेतासुं, कंसवध्वंसनं हली । शोणितैवोल्वणं भलिवणं चरणपल्लवे ॥ ३० ॥ कोपाटोपात्ततः सिंहनादमुच्चैश्वकार सः । येनारण्यमृगास्त्रेसुः, कम्पते स्म च काश्यपी || ३१ || जगाद च मदाध्मातः, पातकी ननु कोऽस्ति भोः । निद्राणमतुप्राणं योऽवधीन्मम बान्धवम् ॥ ३२॥ सुप्त मत्त प्रमत्तेषु, बाल-स्त्री-मुनि-गोष्वपि । क्रूरकर्मैकचाण्डालो-प्यभिज्ञः प्रहरेत कः१ ।। ३३ ।। दोर्दपोंऽप्यस्ति चेत् कश्चित्, तत् स्वमाविः करोतु सः । भुजोष्मज्वरिणां बाहुः सर्वेषामेष भेषजम् ॥ ३४ ॥ १ 'क्षेपागमान्मयि, ''क्षेपान्मनारमयि प्रत्यन्तरपाठी । Jain Education International For Personal & Private Use Only बलदेववृतान्तः ॥ ॥३००॥ linelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy