________________
घनस्य यत् ॥३३५॥ तत्तवार्हति धर्मात्म-जन्मना सह संगमः। न पुनर्धार्तराष्ट्रेण, मतिमन् ! पापजन्मना ।।३३६॥ किं च त्वमपि कौन्तेयः, प्रकारेणासि केनचित् । ममात्रैष्यत एवासौ, रहः कुन्त्या निवेदितः ॥ ३३७ ॥ त्यक्तलब्धस्तु राधायाः, कर्ण! त्वममि नन्दनः । न हि निर्याति वैडूर्य, बालवायभुवं विना ॥ ३३८ ॥ तद्भवान् सुभटोत्तंस ! कौन्तेयानां सहोदरः । बन्धूनेव ततोऽभ्येतुं, साम्प्रतम् तब साम्प्रतम् ॥ ३३९ ॥ कृते तेजस्विधौरेय!, संगते धर्मसू नुना । तदीयबन्धुतामुक्ता-लतायां नायकायसे ॥ ३४० ॥
इत्युदीर्य स्थिते प्रीति-निर्भर कैटभद्विषि । कर्णः कीर्णस्मितज्योत्स्ना-बदातवदनोऽवदत् ॥ ३४१ ।। सत्यं नीतिल-1 | ताकन्द !, गोविन्द ! त्वं यदभ्यधाः। मैत्री काममयुक्तव, सार्धं दुर्योधनेन मे ।। ३४२ ।। आलिङ्गति कदाचित् किं, हेमन्तं मलयानिलः ? । भजते विभवः किं वा, दारिद्येण समागमम् ? ।। ३४३ ॥ परं दुर्योधनेनैव, मूतत्वमविचिन्त्य मे । भूपतित्वं सितच्छत्र-पवित्रमभिमूत्रितम् ॥ ३४४ ॥ मयाऽप्यमायिना तस्मि-नाजन्मेदमुरीकृतम् । यत्तवैव मम प्राणा, नेतव्या यत्र ते रुचिः ॥ ३४५ ॥ मित्रोपकृतिभिर्नित्य-मात्मा नीतोऽयमार्द्रताम् । तद्विषद्योगधूलीभिः, पङ्किलीक्रियते कथम् ? ।। ३४६ ॥ गान्धारेयं परित्यज, पाण्डवेयं श्रयत्यपि । विश्रम्भो हन्त सौहार्दे, मयि तस्यापि कीदृशः? ॥ ३४७ ॥ अकीर्तयस्तु काकोल-कोल-कोकिलकश्मलाः । विश्वेऽपि मयि कर्तारः, शाश्वती दर्शशर्वरीम् ॥ ३४८ ॥ तन्यायविकलस्यापि, गान्धारीतनुजन्मनः । कार्ये नूनममन् प्राणान् , मोक्ष्यामि समराङ्गणे ॥ ३४९ ॥ त्वया कक्षीकृतः कृष्ण!, धर्मभूर्भो
१ कुन्तीपुत्रः । २ योग्यम् । ३ कृष्णे । ४ कृतम् । ५ शत्रुसंयोगरूपधूलीभिः । ६ अङ्गीकृतः ।
Jan Education interational
For Personal Private Use Only
W
itary.org