SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ क्ष्यते भुवम् । वातेनानुगृहीतो हि, पुष्पामोदोऽश्नुते दिशः ।। ३५० ।। भविता तु मया त्यक्तो, निराशः कौरवो भृशम् । कर्णेन वरित्रम् ॥ वहेः कियानवष्टम्भो, विमुक्तस्य नभस्वता? ॥ ३५१ ॥ अङ्गै भारभृतैः किं ?, न येषामस्थिसंचयः । दधाति युधि मित्रार्थे, दत्त उत्तरः शासैन्यसंमर्दपांसुताम् ॥ ३५२ ॥ मित्रस्नेहेन दिग्धोऽयं, रूपितो रणरेणुभिः। खगधाराजलैः मातो, धन्यस्यात्मा विशुध्यति || कृष्णस्य । ॥३५३ ॥ तन्न किंचन वाच्योऽहं, धर्मभूमैत्रकर्मणि । महात्मानो हि सर्वपां, हृदयाकूतकोविदाः ॥ ३५४ ॥ किं तु मे कृष्णस्य च ॥२०॥ नतिमाख्याय, मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि, चतुर्णां त्वत्तनूरुहाम् ॥ ३५५ ॥ फाल्गुनं पुनराबाल्या- पाण्डोमिलदपि केनापि हेतुना । मन्मनो विजयाकासि, संपराये जिघांसति ।। ३५६ ॥ तन्मातस्ते भविष्यन्ति, पश्चैव नियतं सुताः।।। नम् ।। सार्जुना वा हते कर्णे, सकर्णा वा हतेऽर्जुने ।। ३५७ ।। इत्युक्तवन्तमालिङ्गय, तमभङ्गुरसंगरम् । उल्लसद्विस्मयः कर्ण, कंसारातियवीवृतत् ।। ३५८ ॥ मन्दिरे विदुरस्याथ, मग्नं शमसुधाम्बुधौ । अद्राक्षीत् पुण्डरीकाक्षः, पाण्डु ताण्डवितोत्सवम् ।। ३५९ ।। पश्चग्रामार्थनापूर्व, विग्रहान्तमसौ ततः । निजागमनवृत्तान्तं, पुरः पाण्डोन्यवेदयत् ।। ३६० ।। प्रकोपं शमपीयूष-बाधेरौनिलोपमम् । तत्कालं कलयन् पाण्डुभाषे कैटभद्विषम् ॥ ३६१ ॥ मत्कोपप्रलयाम्भोधे-दूरं कौरवभूधरान् । निमजयिष्यतः सेतुः, शस्त्रसंन्याससंगरः ॥ ३६२ ॥ अतस्तानेव मद्वाच-माचक्षीथाः पृथासुतान् । युष्माकं चन्मया जन्म, मा स्म तद्भत कातराः ।। ३६३ ॥ मा भृच्च वः समीकेषु, बान्धवस्नेहविप्लवः । कार्य बन्धुष्वपि प्रेम, न सर्वस्वविलोपिषु ॥ ३६४ ।। सनाभीनपि निर्मिन्द्यात , स्व१ नमस्कारम् । २ युद्धेषु । ३ पितृव्यान् । ॥२०॥ Tin tone For Personal Private Use Only ww.iainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy