________________
क्ष्यते भुवम् । वातेनानुगृहीतो हि, पुष्पामोदोऽश्नुते दिशः ।। ३५० ।। भविता तु मया त्यक्तो, निराशः कौरवो भृशम् । कर्णेन वरित्रम् ॥
वहेः कियानवष्टम्भो, विमुक्तस्य नभस्वता? ॥ ३५१ ॥ अङ्गै भारभृतैः किं ?, न येषामस्थिसंचयः । दधाति युधि मित्रार्थे, दत्त उत्तरः शासैन्यसंमर्दपांसुताम् ॥ ३५२ ॥ मित्रस्नेहेन दिग्धोऽयं, रूपितो रणरेणुभिः। खगधाराजलैः मातो, धन्यस्यात्मा विशुध्यति || कृष्णस्य ।
॥३५३ ॥ तन्न किंचन वाच्योऽहं, धर्मभूमैत्रकर्मणि । महात्मानो हि सर्वपां, हृदयाकूतकोविदाः ॥ ३५४ ॥ किं तु मे कृष्णस्य च ॥२०॥
नतिमाख्याय, मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि, चतुर्णां त्वत्तनूरुहाम् ॥ ३५५ ॥ फाल्गुनं पुनराबाल्या- पाण्डोमिलदपि केनापि हेतुना । मन्मनो विजयाकासि, संपराये जिघांसति ।। ३५६ ॥ तन्मातस्ते भविष्यन्ति, पश्चैव नियतं सुताः।।।
नम् ।। सार्जुना वा हते कर्णे, सकर्णा वा हतेऽर्जुने ।। ३५७ ।।
इत्युक्तवन्तमालिङ्गय, तमभङ्गुरसंगरम् । उल्लसद्विस्मयः कर्ण, कंसारातियवीवृतत् ।। ३५८ ॥ मन्दिरे विदुरस्याथ, मग्नं शमसुधाम्बुधौ । अद्राक्षीत् पुण्डरीकाक्षः, पाण्डु ताण्डवितोत्सवम् ।। ३५९ ।। पश्चग्रामार्थनापूर्व, विग्रहान्तमसौ ततः । निजागमनवृत्तान्तं, पुरः पाण्डोन्यवेदयत् ।। ३६० ।। प्रकोपं शमपीयूष-बाधेरौनिलोपमम् । तत्कालं कलयन् पाण्डुभाषे कैटभद्विषम् ॥ ३६१ ॥ मत्कोपप्रलयाम्भोधे-दूरं कौरवभूधरान् । निमजयिष्यतः सेतुः, शस्त्रसंन्याससंगरः ॥ ३६२ ॥ अतस्तानेव मद्वाच-माचक्षीथाः पृथासुतान् । युष्माकं चन्मया जन्म, मा स्म तद्भत कातराः ।। ३६३ ॥ मा भृच्च वः समीकेषु, बान्धवस्नेहविप्लवः । कार्य बन्धुष्वपि प्रेम, न सर्वस्वविलोपिषु ॥ ३६४ ।। सनाभीनपि निर्मिन्द्यात , स्व१ नमस्कारम् । २ युद्धेषु । ३ पितृव्यान् ।
॥२०॥
Tin
tone
For Personal Private Use Only
ww.iainelibrary.org